Skip to main content

Synonyma

ahaḥ
den — Bg. 8.17, Bg. 8.24, Śrīmad-bhāgavatam 9.4.3
dny — Śrīmad-bhāgavatam 3.11.33
dne. — Śrīmad-bhāgavatam 3.20.22
ahaḥ-rātra
dny a noci — Śrīmad-bhāgavatam 5.18.15
ahaḥ eva
téhož dne — Śrīmad-bhāgavatam 1.15.36
ahaḥ-niśam
den a noc — Śrīmad-bhāgavatam 3.11.11, Śrīmad-bhāgavatam 3.27.23
ahaḥ-rātrān
dny a noci — Śrīmad-bhāgavatam 4.29.54
ahaḥ-ahaḥ
každý den — Śrīmad-bhāgavatam 5.8.8, Śrīmad-bhāgavatam 6.19.7, Śrīmad-bhāgavatam 6.19.19-20
neustále — Śrīmad-bhāgavatam 5.23.8
ahaḥ-gaṇena
dny času — Śrīmad-bhāgavatam 5.8.8
dny — Śrīmad-bhāgavatam 6.12.33
ahaḥ-rātrābhyām
dnem i nocí — Śrīmad-bhāgavatam 5.20.30
ahaḥ-rātrāṇi
dny a noci — Śrīmad-bhāgavatam 5.21.3, Śrīmad-bhāgavatam 5.21.4, Śrīmad-bhāgavatam 5.21.5, Śrīmad-bhāgavatam 5.22.9
ahaḥ-rātra-ādibhiḥ
kvůli dnům a nocím — Śrīmad-bhāgavatam 5.24.11
mṛta-ahaḥ
obřady ve dny výročí úmrtí — Śrīmad-bhāgavatam 7.14.26
ahaḥ ahaḥ
den za dnem — Śrīmad-bhāgavatam 7.15.11, Śrīmad-bhāgavatam 8.16.47
ahaḥ-patiḥ
slunce. — Śrīmad-bhāgavatam 8.10.25
ahaḥ ca
den — Śrīmad-bhāgavatam 8.20.25-29
dvitīyam ahaḥ
činnosti, jež mají být vykonány druhý den — Śrīmad-bhāgavatam 9.3.1
ahaḥ-gaṇān
den za dnem — Śrīmad-bhāgavatam 9.14.25