Skip to main content

Synonyma

agra-bhuk
ten, kdo jí dříve — Śrīmad-bhāgavatam 1.15.11
poživatel prvního obětování — Śrīmad-bhāgavatam 4.14.28
užívající si nehledě na přítomnost svého staršího bratra — Śrīmad-bhāgavatam 9.22.14-15
agra-jāḥ
narození před tebou — Śrīmad-bhāgavatam 2.6.13-16, Śrīmad-bhāgavatam 2.7.41
daṁṣṭra-agra
konce klů — Śrīmad-bhāgavatam 3.13.40
na špici Svých klů — Śrīmad-bhāgavatam 3.18.6
agra-daṁṣṭrayā
na špici Jeho klu — Śrīmad-bhāgavatam 3.18.2
agra-jam
svého staršího bratra, krále Dhṛtarāṣṭru — Śrīmad-bhāgavatam 3.20.2
mārga-agra
konečný cíl — Śrīmad-bhāgavatam 3.25.6
sva-nāsā-agra
na špičku svého nosu — Śrīmad-bhāgavatam 3.28.12
agra-jān
starší bratři. — Śrīmad-bhāgavatam 4.22.6
eka-agra
dokonalá pozornost — Śrīmad-bhāgavatam 4.24.79
agra-jaḥ
starší — Śrīmad-bhāgavatam 4.28.11
eka-agra-manāḥ
s plnou pozorností — Śrīmad-bhāgavatam 4.29.82
agra-daṁṣṭre
na špičce klu — Śrīmad-bhāgavatam 5.18.39
lakṣmaṇa-agra-jam
Lakṣmaṇova staršího bratra — Śrīmad-bhāgavatam 5.19.1
lakṣmaṇa-agra-jaḥ
Pán Śrī Rāmacandra, starší bratr Lakṣmaṇa. — Śrīmad-bhāgavatam 5.19.7
agra-jasya
staršího bratra — Śrīmad-bhāgavatam 6.11.15
agra-pūjāyām
kdo má být uctíván jako první — Śrīmad-bhāgavatam 7.14.35
nāsa-agra
na špičku nosu — Śrīmad-bhāgavatam 7.15.32-33
nistriṁśa-agra-āhataḥ
jelikož byl zasažen špičkou meče — Śrīmad-bhāgavatam 9.2.7
agra-dagdhām
která byla předtím podpálena (opičím vojákem Hanumānem). — Śrīmad-bhāgavatam 9.10.16