Skip to main content

Synonyma

dāva-agninā
žárem lesního požáru — Śrīmad-bhāgavatam 2.7.29
kāma-agninā
silnou pohlavní touhou — Śrīmad-bhāgavatam 3.9.8
agninā
ohněm — Śrīmad-bhāgavatam 3.11.30, Śrīmad-bhāgavatam 3.31.17, Śrīmad-bhāgavatam 4.1.21, Śrīmad-bhāgavatam 4.17.10-11
bohem ohně — Śrīmad-bhāgavatam 5.23.1
pouhým zapálením obětního ohně — Śrīmad-bhāgavatam 9.14.49
samādhi-ja-agninā
ohněm, který vzešel z meditace. — Śrīmad-bhāgavatam 4.4.27
śoka-dāva-agninā
v plamenech smutku — Śrīmad-bhāgavatam 4.8.16
śoka-agninā
ohněm nářku — Śrīmad-bhāgavatam 5.14.15, Śrīmad-bhāgavatam 7.9.17
dava-agninā
lesním požárem — Śrīmad-bhāgavatam 8.10.46
jñāna-agninā
ohněm poznání — Śrīmad-bhāgavatam 8.21.2-3
mukha-agninā
ohněm vycházejícím z úst — Śrīmad-bhāgavatam 9.6.23-24
sva-śarīra-agninā
ohněm vycházejícím z jejich vlastních těl — Śrīmad-bhāgavatam 9.8.11

Filter by hierarchy