Skip to main content

Synonyma

sura-adhama
ó nejnižší z polobohů — Śrīmad-bhāgavatam 3.18.3
adhama
nejnižší z lidí — Śrīmad-bhāgavatam 7.8.5, Śrī caitanya-caritāmṛta Madhya 3.63, Śrī caitanya-caritāmṛta Madhya 3.195, Śrī caitanya-caritāmṛta Madhya 7.146, Śrī caitanya-caritāmṛta Antya 4.20, Śrī caitanya-caritāmṛta Antya 5.5, Śrī caitanya-caritāmṛta Antya 11.27
špatné — Śrī caitanya-caritāmṛta Ādi 5.208
nejnižší třída — Śrī caitanya-caritāmṛta Ādi 7.29-30
zkažení — Śrī caitanya-caritāmṛta Madhya 1.196
velmi pokleslý — Śrī caitanya-caritāmṛta Madhya 10.54, Śrī caitanya-caritāmṛta Antya 13.97
nízké — Śrī caitanya-caritāmṛta Madhya 16.181
nejnižší z nízkých — Śrī caitanya-caritāmṛta Madhya 17.77
nejnižší — Śrī caitanya-caritāmṛta Madhya 20.99, Śrī caitanya-caritāmṛta Antya 4.75
podřízené — Śrī caitanya-caritāmṛta Antya 5.144
nejpokleslejší — Śrī caitanya-caritāmṛta Antya 6.128
nanejvýš pokleslé — Śrī caitanya-caritāmṛta Antya 12.29
adhama jīvere
bídnou živou bytost — Śrī caitanya-caritāmṛta Ādi 5.158
adhama-janere
a pokleslé duše — Śrī caitanya-caritāmṛta Madhya 1.33
āre adhama
ó ty nanejvýš pokleslý — Śrī caitanya-caritāmṛta Madhya 5.52
śūdra-adhama
horší než śūdra, člověk čtvrté třídy. — Śrī caitanya-caritāmṛta Madhya 8.35
adhama-kākere
tu nejohavnější vránu — Śrī caitanya-caritāmṛta Madhya 17.79
adhama nahe
ne pokleslí — Śrī caitanya-caritāmṛta Madhya 19.71
pāmara adhama
hříšný a svedený. — Śrī caitanya-caritāmṛta Madhya 24.253
puruṣa-adhama
nejnižší z lidí — Śrī caitanya-caritāmṛta Antya 5.143
osoba nadřazená všem ostatním — Śrī caitanya-caritāmṛta Antya 5.144
jīva-adhama
nejnižší ze všech živých bytostí — Śrī caitanya-caritāmṛta Antya 6.128
tṛṇa-adhama
za nižšího, než je stéblo trávy na zemi — Śrī caitanya-caritāmṛta Antya 20.22