Skip to main content

Synonyma

abhavat
stal se. — Bg. 1.13, Śrīmad-bhāgavatam 1.9.46, Śrīmad-bhāgavatam 4.3.2, Śrīmad-bhāgavatam 4.14.45, Śrīmad-bhāgavatam 4.23.10, Śrīmad-bhāgavatam 8.18.7, Śrīmad-bhāgavatam 9.9.40
stalo se — Śrīmad-bhāgavatam 1.5.26, Śrīmad-bhāgavatam 8.5.11-12, Śrīmad-bhāgavatam 9.10.51
objevil se — Śrīmad-bhāgavatam 1.19.25
nastalo — Śrīmad-bhāgavatam 2.5.23
vznikl — Śrīmad-bhāgavatam 3.5.27
zjevil se — Śrīmad-bhāgavatam 3.11.35
zjevil se. — Śrīmad-bhāgavatam 3.12.24
vytvořený. — Śrīmad-bhāgavatam 3.12.46
stala se — Śrīmad-bhāgavatam 3.12.47, Śrīmad-bhāgavatam 9.1.22, Śrīmad-bhāgavatam 9.21.36
bylo. — Śrīmad-bhāgavatam 3.19.3
emanovalo — Śrīmad-bhāgavatam 3.22.20
vyvinul se — Śrīmad-bhāgavatam 3.26.35
vyšel — Śrīmad-bhāgavatam 3.26.54
objevilo se. — Śrīmad-bhāgavatam 3.26.61
stal se — Śrīmad-bhāgavatam 4.7.10, Śrīmad-bhāgavatam 4.13.39, Śrīmad-bhāgavatam 6.6.43, Śrīmad-bhāgavatam 8.1.19, Śrīmad-bhāgavatam 9.2.19, Śrīmad-bhāgavatam 9.7.22, Śrīmad-bhāgavatam 9.12.1, Śrīmad-bhāgavatam 9.18.3, Śrīmad-bhāgavatam 9.21.30, Śrīmad-bhāgavatam 9.23.22
stali se — Śrīmad-bhāgavatam 4.28.31
narodil se. — Śrīmad-bhāgavatam 5.15.2, Śrīmad-bhāgavatam 6.6.6, Śrīmad-bhāgavatam 9.3.27, Śrīmad-bhāgavatam 9.10.1, Śrīmad-bhāgavatam 9.15.11, Śrīmad-bhāgavatam 9.20.2
narodil se — Śrīmad-bhāgavatam 5.15.14-15, Śrīmad-bhāgavatam 6.18.5, Śrīmad-bhāgavatam 9.1.10, Śrīmad-bhāgavatam 9.6.25, Śrīmad-bhāgavatam 9.9.16-17, Śrīmad-bhāgavatam 9.9.16-17, Śrīmad-bhāgavatam 9.12.3-4, Śrīmad-bhāgavatam 9.12.5, Śrīmad-bhāgavatam 9.13.22, Śrīmad-bhāgavatam 9.14.3, Śrīmad-bhāgavatam 9.22.10
odehrála se — Śrīmad-bhāgavatam 6.10.16
byla. — Śrīmad-bhāgavatam 6.13.3, Śrīmad-bhāgavatam 6.14.37
byl — Śrīmad-bhāgavatam 6.18.16, Śrīmad-bhāgavatam 8.5.9, Śrīmad-bhāgavatam 9.2.30, Śrīmad-bhāgavatam 9.22.12-13, Śrī caitanya-caritāmṛta Madhya 22.136
bylo — Śrīmad-bhāgavatam 6.18.17, Śrīmad-bhāgavatam 7.5.10
byla vytvořena. — Śrīmad-bhāgavatam 8.8.1
byla vytvořena — Śrīmad-bhāgavatam 8.8.6
stalo se. — Śrīmad-bhāgavatam 8.10.7
narodila se — Śrīmad-bhāgavatam 9.1.16
vzešel. — Śrīmad-bhāgavatam 9.2.20
narodila se. — Śrīmad-bhāgavatam 9.2.31
zplozený — Śrīmad-bhāgavatam 9.21.31-33
byl přiveden na svět — Śrīmad-bhāgavatam 9.22.8
byl. — Śrīmad-bhāgavatam 9.23.3-4
byla — Śrīmad-bhāgavatam 10.7.22
zjevila se. — Śrīmad-bhāgavatam 10.8.50
tak se expandoval — Śrīmad-bhāgavatam 10.13.21
īśvaraḥ abhavat
stal se vládcem — Śrīmad-bhāgavatam 9.23.24
vismitā abhavat
byly ohromené. — Śrīmad-bhāgavatam 10.9.17
abhāvāt
z nepřítomnosti — Śrīmad-bhāgavatam 5.10.21
vlivem nepřítomnosti. — Śrīmad-bhāgavatam 6.9.36