Skip to main content

Synonyma

aśru-mukhī
slzy v očích — Śrīmad-bhāgavatam 1.7.47
se slzami v očích — Śrīmad-bhāgavatam 10.1.18
aśru-kalila
zaplavené slzami — Śrīmad-bhāgavatam 1.8.31
aśru-mukhāḥ
s tvářemi plnými slz — Śrīmad-bhāgavatam 1.14.19
patita-aśru-mukhyāḥ
toho, kdo padl se slzami v očích — Śrīmad-bhāgavatam 1.15.10
aśru-vadanām
se slzami na tváři — Śrīmad-bhāgavatam 1.16.18
aśru-kalā
se slzami v očích — Śrīmad-bhāgavatam 1.17.27
kapkami slz — Śrīmad-bhāgavatam 4.4.2
aśru
slzy — Śrīmad-bhāgavatam 2.9.18, Śrīmad-bhāgavatam 3.18.12, Śrī caitanya-caritāmṛta Ādi 5.165, Śrī caitanya-caritāmṛta Ādi 7.89-90, Śrī caitanya-caritāmṛta Madhya 2.72, Śrī caitanya-caritāmṛta Madhya 3.123, Śrī caitanya-caritāmṛta Madhya 3.142, Śrī caitanya-caritāmṛta Madhya 3.162, Śrī caitanya-caritāmṛta Madhya 6.208, Śrī caitanya-caritāmṛta Madhya 6.229, Śrī caitanya-caritāmṛta Madhya 8.24, Śrī caitanya-caritāmṛta Madhya 8.42, Śrī caitanya-caritāmṛta Madhya 9.96, Śrī caitanya-caritāmṛta Madhya 9.238, Śrī caitanya-caritāmṛta Madhya 9.287, Śrī caitanya-caritāmṛta Madhya 11.222, Śrī caitanya-caritāmṛta Madhya 11.223, Śrī caitanya-caritāmṛta Madhya 12.63, Śrī caitanya-caritāmṛta Madhya 12.138, Śrī caitanya-caritāmṛta Madhya 13.84, Śrī caitanya-caritāmṛta Madhya 15.58, Śrī caitanya-caritāmṛta Madhya 15.164, Śrī caitanya-caritāmṛta Madhya 15.279, Śrī caitanya-caritāmṛta Madhya 16.120, Śrī caitanya-caritāmṛta Madhya 16.179, Śrī caitanya-caritāmṛta Madhya 17.111, Śrī caitanya-caritāmṛta Madhya 17.205, Śrī caitanya-caritāmṛta Madhya 17.207, Śrī caitanya-caritāmṛta Madhya 21.108, Śrī caitanya-caritāmṛta Antya 2.19, Śrī caitanya-caritāmṛta Antya 3.33, Śrī caitanya-caritāmṛta Antya 3.35, Śrī caitanya-caritāmṛta Antya 13.127, Śrī caitanya-caritāmṛta Antya 14.94, Śrī caitanya-caritāmṛta Antya 16.140, Śrī caitanya-caritāmṛta Antya 20.40
slz — Śrīmad-bhāgavatam 4.31.28, Śrīmad-bhāgavatam 7.5.21
se slzami — Śrīmad-bhāgavatam 7.3.25
slzy v očích — Śrīmad-bhāgavatam 7.7.34
aśru-bindavaḥ
kapky slz — Śrīmad-bhāgavatam 3.21.38-39
aśru-kalām
slzy — Śrīmad-bhāgavatam 3.23.50
aśru-sāgara
oceán slz — Śrīmad-bhāgavatam 3.28.32
prema-aśru-kaṇṭhyaḥ
zalykaly se slzami lásky — Śrīmad-bhāgavatam 4.4.7
aśru-locanaḥ
oči plné slz — Śrīmad-bhāgavatam 4.20.21
se slzami v očích. — Śrīmad-bhāgavatam 7.9.6
aśru-kalāḥ
slzy v očích — Śrīmad-bhāgavatam 4.20.22
praṇaya-aśru-locanaḥ
se slzami lásky v očích — Śrīmad-bhāgavatam 6.16.31
prema-aśru
slz čisté lásky — Śrīmad-bhāgavatam 6.16.32
aśru-kaṇṭham
se slzami v očích — Śrīmad-bhāgavatam 7.2.56
aśru-vilola-locanaḥ
oči plné slz — Śrīmad-bhāgavatam 8.22.14
pulaka-aśru-viklavaḥ
rozrušený, se slzami radosti. — Śrīmad-bhāgavatam 8.22.15
aśru-mukhaḥ
s očima plnýma slz — Śrīmad-bhāgavatam 10.4.23
aśru-pūrṇa-mukhyaḥ
a ostatní gopī, s tvářemi plnými slz — Śrīmad-bhāgavatam 10.7.25
mut-aśru-su-jalaiḥ
vodou svých slz radosti — Śrīmad-bhāgavatam 10.13.62