Skip to main content

Synonyma

asama-ūrdhva
nesrovnatelná a nepřekonatelná — Śrī caitanya-caritāmṛta Ādi 4.242-243
asamāna-ūrdhva
nesrovnatelný a nepřekonatelný — Śrī caitanya-caritāmṛta Madhya 23.82-83
ūrdhva-bāhu kari'
se zvednutýma rukama — Śrī caitanya-caritāmṛta Ādi 17.32
se zdviženýma rukama. — Śrī caitanya-caritāmṛta Madhya 18.177
ūrdhva bāhu kari'
zvedající ruce. — Śrī caitanya-caritāmṛta Madhya 7.116
ūrdhva bāhu
zvedající ruce nad hlavu — Śrī caitanya-caritāmṛta Madhya 24.276
ūrdhva-haste
zvedající ruku — Śrī caitanya-caritāmṛta Madhya 11.201
ūrdhva-mukhe
s tváří obrácenou vzhůru — Śrī caitanya-caritāmṛta Madhya 13.76
s tváří obrácenou nahoru — Śrī caitanya-caritāmṛta Antya 9.24
ūrdhva-puṇḍra
mít svislý a rovný tilakŚrī caitanya-caritāmṛta Madhya 24.332
ūrdhva-sīmā
na nejvyšší možnou úroveň. — Śrī caitanya-caritāmṛta Ādi 5.158
ūrdhva śodhi
umývající strop — Śrī caitanya-caritāmṛta Madhya 12.98
ūrdhva
pozvednuté — Śrī caitanya-caritāmṛta Ādi 2.17
zvedání — Śrī caitanya-caritāmṛta Ādi 8.13
vysoká — Śrī caitanya-caritāmṛta Ādi 11.4
na strop — Śrī caitanya-caritāmṛta Madhya 12.97
zvednuté — Śrī caitanya-caritāmṛta Madhya 19.42
vyšší — Śrī caitanya-caritāmṛta Madhya 21.115