Skip to main content

Synonyma

śraddhā-anurūpam
s ohledem na víru a oddanost — Śrīmad-bhāgavatam 8.17.17
śraddhā-anusārī
podle velikosti víry. — Śrī caitanya-caritāmṛta Madhya 22.64
śraddhā-anvitaḥ
obdařený vírou — Śrīmad-bhāgavatam 6.13.8-9
s transcendentální vírou — Śrī caitanya-caritāmṛta Antya 5.48
śraddhā-anvitāḥ
s vírou a přesvědčením — Śrīmad-bhāgavatam 4.24.62
śraddhā-bhaktye
s vírou a oddaností — Śrī caitanya-caritāmṛta Madhya 7.121
śraddhā, maitrī, dayā, śāntiḥ, tuṣṭiḥ, puṣṭiḥ, kriyā, unnatiḥ, buddhiḥ, medhā, titikṣā, hrīḥ, mūrtiḥ
jména třinácti Dakṣových dcer — Śrīmad-bhāgavatam 4.1.49-52
dṛḍha-śraddhā
pevná víra a důvěra v Kṛṣṇu — Śrī caitanya-caritāmṛta Madhya 22.65
śraddhā yadi haya
pokud je víra — Śrī caitanya-caritāmṛta Madhya 23.9
śraddhā kari'
s velkou vírou — Śrī caitanya-caritāmṛta Madhya 7.152
s velkou úctou — Śrī caitanya-caritāmṛta Madhya 15.219
s vírou a láskou — Śrī caitanya-caritāmṛta Madhya 15.301, Śrī caitanya-caritāmṛta Madhya 25.239, Śrī caitanya-caritāmṛta Madhya 25.269, Śrī caitanya-caritāmṛta Antya 5.163, Śrī caitanya-caritāmṛta Antya 11.107, Śrī caitanya-caritāmṛta Antya 13.138
s vírou — Śrī caitanya-caritāmṛta Madhya 18.226, Śrī caitanya-caritāmṛta Madhya 19.256
s vírou a láskou. — Śrī caitanya-caritāmṛta Antya 6.297
s láskou a vírou — Śrī caitanya-caritāmṛta Antya 6.304
s velkou vírou a láskou — Śrī caitanya-caritāmṛta Antya 10.160
śraddhā kari
s velkou vírou — Śrī caitanya-caritāmṛta Antya 19.110
komala śraddhā
křehká víra — Śrī caitanya-caritāmṛta Madhya 22.69
śraddhā-vantaḥ
s vírou a oddaností — Bg. 3.31
śraddhā-vān
člověk, který má víru — Bg. 4.39
s naprostou vírou — Bg. 6.47
mající víru — Bg. 18.71
śraddhā-yukta
s vírou — Śrī caitanya-caritāmṛta Madhya 4.212
s vírou a láskou — Śrī caitanya-caritāmṛta Madhya 5.160
śraddhā-śabde
slovem śraddhāŚrī caitanya-caritāmṛta Madhya 22.62
śraddhā
víra — Bg. 17.2, Bg. 17.3, Śrīmad-bhāgavatam 4.21.41, Śrīmad-bhāgavatam 4.21.42, Śrīmad-bhāgavatam 6.11.5, Śrīmad-bhāgavatam 10.4.41, Śrī caitanya-caritāmṛta Ādi 1.60, Śrī caitanya-caritāmṛta Madhya 3.203, Śrī caitanya-caritāmṛta Madhya 9.266, Śrī caitanya-caritāmṛta Madhya 15.78, Śrī caitanya-caritāmṛta Madhya 22.49, Śrī caitanya-caritāmṛta Madhya 22.60, Śrī caitanya-caritāmṛta Madhya 22.61, Śrī caitanya-caritāmṛta Madhya 22.86, Śrī caitanya-caritāmṛta Madhya 22.130, Śrī caitanya-caritāmṛta Madhya 22.133, Śrī caitanya-caritāmṛta Madhya 23.16, Śrī caitanya-caritāmṛta Madhya 24.195, Śrī caitanya-caritāmṛta Antya 6.235
víry — Bg. 17.3, Bg. 17.13
pevná víra — Śrīmad-bhāgavatam 3.25.25
Śraddhā — Śrīmad-bhāgavatam 4.1.34, Śrīmad-bhāgavatam 4.1.49-52, Śrīmad-bhāgavatam 9.1.14
úcta — Śrīmad-bhāgavatam 4.22.6, Śrīmad-bhāgavatam 7.15.4
víra v kvalitě dobra, nikoliv vášně a nevědomosti — Śrīmad-bhāgavatam 5.4.17
oddaností — Śrīmad-bhāgavatam 5.15.12
vírou — Śrīmad-bhāgavatam 5.26.38
faith — Śrī caitanya-caritāmṛta Madhya 6.284-285
víru — Śrī caitanya-caritāmṛta Madhya 9.361
pevná víra neboli nezájem o hmotné dění a zájem o duchovní pokrok — Śrī caitanya-caritāmṛta Madhya 23.14-15
s vírou — Śrī caitanya-caritāmṛta Antya 3.62