Skip to main content

Synonyma

uttamaḥ-śloka-maulim
nejlepšího z těch, kdo jsou uctíváni vybranou poezií a jsou transcendentální vůči všem hmotným podmínkám — Śrī caitanya-caritāmṛta Antya 3.62
śloka-maya
z různých sanskrtských veršů — Śrī caitanya-caritāmṛta Madhya 2.85
plný sanskrtských veršů — Śrī caitanya-caritāmṛta Madhya 2.88
nija-śloka paḍiyā
poté, co recitoval své vlastní verše — Śrī caitanya-caritāmṛta Antya 20.6
nāndī-śloka
úvodní verš — Śrī caitanya-caritāmṛta Antya 1.35, Śrī caitanya-caritāmṛta Antya 5.111
úvodní verše — Śrī caitanya-caritāmṛta Antya 1.174
nāndī-śloka paḍa
prosím přednes úvodní verš — Śrī caitanya-caritāmṛta Antya 1.127
nāṭakera śloka
verš ze tvé hry — Śrī caitanya-caritāmṛta Antya 1.118
nṛtya-śloka
verš vyslovený při tanci — Śrī caitanya-caritāmṛta Antya 1.73
uttama-śloka-parāyaṇāḥ
oddán zájmu Osobnosti Božství — Śrīmad-bhāgavatam 1.4.12
śloka paḍe
recituje jeden verš — Śrī caitanya-caritāmṛta Madhya 13.120
Śrī Caitanya Mahāprabhu recitoval celý verš — Śrī caitanya-caritāmṛta Madhya 19.105
recituje verš — Śrī caitanya-caritāmṛta Madhya 21.135
śrī-rūpa śloka paḍe
Rūpa Gosvāmī recituje verš — Śrī caitanya-caritāmṛta Antya 1.127
śloka paḍi'
recitující jeden verš — Śrī caitanya-caritāmṛta Ādi 14.68
po přečtení toho verše — Śrī caitanya-caritāmṛta Madhya 1.67
recitující verš — Śrī caitanya-caritāmṛta Madhya 7.142
recitující tyto verše — Śrī caitanya-caritāmṛta Madhya 13.162
když četl tento verš — Śrī caitanya-caritāmṛta Antya 1.82
śloka paḍi' paḍi'
recitující verše — Śrī caitanya-caritāmṛta Antya 15.31
śloka paḍila
přednesl verš — Śrī caitanya-caritāmṛta Antya 1.113, Śrī caitanya-caritāmṛta Antya 1.131
śloka paḍiyā
recitující následující verš. — Śrī caitanya-caritāmṛta Madhya 18.33
když recitoval verše. — Śrī caitanya-caritāmṛta Antya 20.63
śloka paṭhana
recitaci veršů. — Śrī caitanya-caritāmṛta Antya 15.26
śloka-paṭhana
recitování veršů — Śrī caitanya-caritāmṛta Antya 20.7
phala-śloka
verš zmiňující se o výsledku — Śrī caitanya-caritāmṛta Antya 20.130
prauḍhi-śloka
verš svědčící o pokročilé oddanosti — Śrī caitanya-caritāmṛta Antya 20.45
puṇya-śloka
oddaných — Śrīmad-bhāgavatam 3.28.18
uttama-śloka-pādayoḥ
lotosových nohou Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 5.1.3
pūrva-śloka
předchozí verš — Śrī caitanya-caritāmṛta Antya 1.112
śloka rākhi'
takto zanechávající verš — Śrī caitanya-caritāmṛta Madhya 1.62
sei śloka
tento verš — Śrī caitanya-caritāmṛta Madhya 13.135, Śrī caitanya-caritāmṛta Madhya 13.159, Śrī caitanya-caritāmṛta Madhya 14.12, Śrī caitanya-caritāmṛta Antya 1.85, Śrī caitanya-caritāmṛta Antya 15.13, Śrī caitanya-caritāmṛta Antya 15.77, Śrī caitanya-caritāmṛta Antya 19.34
tento určitý verš — Śrī caitanya-caritāmṛta Antya 1.119
tyto verše — Śrī caitanya-caritāmṛta Antya 20.7
su-śloka
příznivé — Śrīmad-bhāgavatam 3.5.7
uttama-śloka-tamasya
Nejvyšší Osobnosti Božství, velebené nejkrásnějšími verši — Śrīmad-bhāgavatam 4.21.49
utkaṇṭhā-śloka
verš pojednávající o úzkosti — Śrī caitanya-caritāmṛta Antya 16.118
uttama-śloka
Osobnost Božství Śrī Kṛṣṇa, oslavovaný v transcendentálních modlitbách — Śrīmad-bhāgavatam 1.1.19
Osobnosti Božství — Śrīmad-bhāgavatam 1.3.40
Nejvyšší, Jehož opěvuje vybraná poezie — Śrīmad-bhāgavatam 1.10.20