Skip to main content

Synonyma

śata-drūḥ
Śatadrū — Śrīmad-bhāgavatam 5.19.17-18
ekādaśa-śata-yojana-uttuṅga
1 100 yojanů vysoký — Śrīmad-bhāgavatam 5.16.16
śata-kesaraḥ
Śatakesara — Śrīmad-bhāgavatam 5.20.26
śata-kṛtvaḥ
stokrát — Śrīmad-bhāgavatam 5.4.17
śata-valśaḥ nāma
strom zvaný Śatavalśa (protože má stovky nových kmenů) — Śrīmad-bhāgavatam 5.16.24
śata-patra-patrau
s opeřením připomínajícím okvětní lístky lotosu — Śrīmad-bhāgavatam 5.2.8
śata-patra-ādi
lotosů se sty okvětními lístky a podobně — Śrīmad-bhāgavatam 5.24.10
śata-sahasra-yojane
měřícím 100 000 yojanů (1 280 000 kilometrů) — Śrīmad-bhāgavatam 5.26.18
śata-sahasraśaḥ
mnoho set a tisíc — Śrīmad-bhāgavatam 5.19.16
yojana-śata
1280 kilometrů — Śrīmad-bhāgavatam 5.26.28
śata-yojana
sto yojanůŚrīmad-bhāgavatam 5.16.12
sta yojanůŚrīmad-bhāgavatam 5.24.6
śata-yojanam
až do vzdálenosti sta yojanů (1 280 kilometrů) — Śrīmad-bhāgavatam 5.16.23
śata
sto — Śrīmad-bhāgavatam 5.5.28, Śrīmad-bhāgavatam 5.24.31, Śrī caitanya-caritāmṛta Ādi 16.36, Śrī caitanya-caritāmṛta Madhya 6.206, Śrī caitanya-caritāmṛta Madhya 12.78, Śrī caitanya-caritāmṛta Madhya 21.4, Śrī caitanya-caritāmṛta Madhya 21.67, Śrī caitanya-caritāmṛta Antya 6.55
śata-śṛṅgaḥ
Śataśṛṅga — Śrīmad-bhāgavatam 5.20.10