Skip to main content

Synonyma

abda-śata
stovek let — Śrīmad-bhāgavatam 10.1.38
daśa-śata-aram
disk Sudarśana (tisíc paprsků) — Śrīmad-bhāgavatam 3.28.27
śata-ayutaiḥ
neomezeně, po stovkách tisíců — Śrīmad-bhāgavatam 10.1.17
śata-bhāgaḥ
sto intervalů truṭiŚrīmad-bhāgavatam 3.11.6
śata-bāho
Śatabāhu (storuký) — Śrīmad-bhāgavatam 7.2.4-5
śata-eka-bījam
původní příčina stovek — Śrīmad-bhāgavatam 3.9.2
śata-candra
se zářícími kruhy, které jsou jako stovka měsíců — Śrīmad-bhāgavatam 6.8.26
śata-candra-vartmabhiḥ
pohyby svého meče a štítu, který byl ozdoben stovkou znaků podobných měsíci — Śrīmad-bhāgavatam 7.8.28
śata- candra-yuktaḥ
se štítem ozdobeným stovkami měsíců — Śrīmad-bhāgavatam 8.20.31
śata-candram
ozdobený sty měsíci — Śrīmad-bhāgavatam 4.15.17
daśa-śata-ānanaḥ
ten, který má deset stovek úst — Śrīmad-bhāgavatam 2.7.41
śata-parva-dhṛk
vládce blesku (Indra). — Śrīmad-bhāgavatam 3.14.41
śata-dhṛtau
Pán Brahmā — Śrīmad-bhāgavatam 3.24.21
śata-dhṛtiḥ
Pán Brahmā — Śrīmad-bhāgavatam 7.4.1
śata-drūḥ
Śatadrū — Śrīmad-bhāgavatam 5.19.17-18
eka-ūna-śata-kratuḥ
který vykonal devadesát devět yajñíŚrīmad-bhāgavatam 4.19.32
ekādaśa-śata-yojana-uttuṅga
1 100 yojanů vysoký — Śrīmad-bhāgavatam 5.16.16
janma-śata-udbhavam
ke kterým došlo během posledních sta životů — Śrīmad-bhāgavatam 3.31.9
śata-janmabhiḥ
po sto zrození — Śrīmad-bhāgavatam 4.24.29
śata-kesaraḥ
Śatakesara — Śrīmad-bhāgavatam 5.20.26
śata-kratum
král Indra — Śrīmad-bhāgavatam 4.20.18
śata-kratuḥ
který vykonal sto obětí — Śrīmad-bhāgavatam 4.16.24
král Indra, který vykonal sto obětí — Śrīmad-bhāgavatam 4.19.2
Indra, král nebes — Śrīmad-bhāgavatam 6.8.42
śata-kṛtvaḥ
stokrát — Śrīmad-bhāgavatam 5.4.17
śata-manyoḥ
Indra, který vykonal sto takových obětí — Śrīmad-bhāgavatam 1.8.6
śata-patra-netraḥ
Pán Śrī Kṛṣṇa — Śrīmad-bhāgavatam 3.1.29
śata-valśaḥ nāma
strom zvaný Śatavalśa (protože má stovky nových kmenů) — Śrīmad-bhāgavatam 5.16.24
śata-palāśat
jako lotosové květy se stovkami okvětních lístků — Śrīmad-bhāgavatam 6.9.43
śata-parvaṇā
který měl sto zalomení — Śrīmad-bhāgavatam 6.12.3
který má sto zalomení. — Śrīmad-bhāgavatam 6.12.25
který má stovky ostrých hran — Śrīmad-bhāgavatam 8.11.6
śata-patra
lotosový květ — Śrīmad-bhāgavatam 2.9.11
śata-patra-patrau
s opeřením připomínajícím okvětní lístky lotosu — Śrīmad-bhāgavatam 5.2.8
śata-patra-ādi
lotosů se sty okvětními lístky a podobně — Śrīmad-bhāgavatam 5.24.10
śata-patraiḥ
lotosy — Śrīmad-bhāgavatam 4.6.16
putra-śata
sto synů — Śrīmad-bhāgavatam 9.6.4
śata-sahasra-yojane
měřícím 100 000 yojanů (1 280 000 kilometrů) — Śrīmad-bhāgavatam 5.26.18
śata-sahasraśaḥ
mnoho set a tisíc — Śrīmad-bhāgavatam 5.19.16
śata-saṅkhyayoḥ
stovky let — Śrīmad-bhāgavatam 3.11.20