Skip to main content

Synonyma

puru-śakti-bhājaḥ
svrchovaně mocného Pána. — Śrīmad-bhāgavatam 2.7.39
śakti-hrāsam ca
a úpadek přirozené síly — Śrīmad-bhāgavatam 1.4.17-18
śakti-dharāya
zdroji všech energií — Śrīmad-bhāgavatam 8.16.32
tri-śakti-dhṛk
vládce tří energií. — Śrīmad-bhāgavatam 2.6.32
viṣṇu-śakti-dhṛk
zplnomocněný Pánem Viṣṇuem — Śrīmad-bhāgavatam 9.7.3
śakti-guṇāya
ovládající tři kvality hmotné přírody — Śrīmad-bhāgavatam 8.17.9
śakti-mātram
podle svých schopností. — Śrīmad-bhāgavatam 8.7.34
nava-śakti-yutam
oplývající devíti energiemi — Śrīmad-bhāgavatam 8.12.9
tat-śakti
Pánovy energie — Śrīmad-bhāgavatam 6.17.23
śakti-traya
tři druhy energií — Śrīmad-bhāgavatam 4.24.43
śakti-trayam
důsledek působení tří kvalit hmotné přírody — Śrīmad-bhāgavatam 6.1.51
śakti-trayāya
Nejvyšší Osobě, vlastníkovi energie trojího druhu — Śrīmad-bhāgavatam 8.3.28
yathā-śakti
podle svých schopností — Śrīmad-bhāgavatam 6.12.16
śakti-ādayaḥ
synové v čele s Śaktim — Śrīmad-bhāgavatam 4.1.41
śakti
moc — Śrīmad-bhāgavatam 2.4.12, Śrī caitanya-caritāmṛta Ādi 16.90, Śrī caitanya-caritāmṛta Ādi 17.163, Śrī caitanya-caritāmṛta Madhya 6.213, Śrī caitanya-caritāmṛta Madhya 7.109, Śrī caitanya-caritāmṛta Madhya 9.315, Śrī caitanya-caritāmṛta Madhya 13.54, Śrī caitanya-caritāmṛta Madhya 20.371, Śrī caitanya-caritāmṛta Antya 1.57, Śrī caitanya-caritāmṛta Antya 7.169
energie — Śrīmad-bhāgavatam 2.5.33, Śrīmad-bhāgavatam 2.9.27, Śrīmad-bhāgavatam 3.12.21, Śrīmad-bhāgavatam 3.12.48, Śrīmad-bhāgavatam 4.9.6, Śrīmad-bhāgavatam 4.11.23, Śrīmad-bhāgavatam 4.28.58, Śrī caitanya-caritāmṛta Ādi 1.32, Śrī caitanya-caritāmṛta Ādi 1.79-80, Śrī caitanya-caritāmṛta Ādi 2.103, Śrī caitanya-caritāmṛta Ādi 2.104, Śrī caitanya-caritāmṛta Ādi 4.86, Śrī caitanya-caritāmṛta Ādi 4.91, Śrī caitanya-caritāmṛta Ādi 5.27-28, Śrī caitanya-caritāmṛta Ādi 5.45, Śrī caitanya-caritāmṛta Ādi 5.59, Śrī caitanya-caritāmṛta Ādi 7.17, Śrī caitanya-caritāmṛta Ādi 7.117, Śrī caitanya-caritāmṛta Ādi 7.124, Śrī caitanya-caritāmṛta Ādi 7.127, Śrī caitanya-caritāmṛta Ādi 7.127, Śrī caitanya-caritāmṛta Madhya 6.153, Śrī caitanya-caritāmṛta Madhya 6.163, Śrī caitanya-caritāmṛta Madhya 20.108-109, Śrī caitanya-caritāmṛta Madhya 20.252
píkami — Śrīmad-bhāgavatam 4.10.11-12
energií — Śrīmad-bhāgavatam 7.3.34, Śrī caitanya-caritāmṛta Madhya 15.180, Śrī caitanya-caritāmṛta Madhya 20.108-109, Śrī caitanya-caritāmṛta Madhya 20.111, Śrī caitanya-caritāmṛta Madhya 22.7
zbraněmi nazývanými śaktiŚrīmad-bhāgavatam 8.10.36
śakti-ūrmaye
vlny hmotné přírody — Śrīmad-bhāgavatam 6.16.20
śakti-śara
se šípy zvanými śaktiŚrīmad-bhāgavatam 9.10.19