Skip to main content

Synonyma

śabda-alaṅkāra
zvukové či slovní ozdoby — Śrī caitanya-caritāmṛta Ādi 16.72
zvuková ozdoba — Śrī caitanya-caritāmṛta Ādi 16.73
ozdobné použití různých zvuků — Śrī caitanya-caritāmṛta Ādi 16.75
ozdobné použití slov — Śrī caitanya-caritāmṛta Ādi 16.77
śabda-amṛta
nektarové zvuky — Śrī caitanya-caritāmṛta Antya 17.48
api-śabda
slovo apiŚrī caitanya-caritāmṛta Madhya 24.202, Śrī caitanya-caritāmṛta Madhya 24.304
śabda-artha
zamýšlený význam slova — Śrī caitanya-caritāmṛta Ādi 16.59
význam slov — Śrī caitanya-caritāmṛta Madhya 9.98
bhakti-śabda
slovo bhaktiŚrī caitanya-caritāmṛta Madhya 6.276
bhavānī-bhartṛ śabda
slovo bhavānī-bhartṛ („manžel Bhavānī“) — Śrī caitanya-caritāmṛta Ādi 16.62
ca-śabda
slovo caŚrī caitanya-caritāmṛta Madhya 24.171
cāri-śabda
čtyři slova — Śrī caitanya-caritāmṛta Madhya 24.304
dvitīya śabda
slovo dvitīya („druhá“) — Śrī caitanya-caritāmṛta Ādi 16.60
gandha śabda paraśa
vůně, zvuku a doteku — Śrī caitanya-caritāmṛta Antya 14.49
goṅ-goṅ-śabda karena
vydává zvláštní zvuk goṅ-goṅŚrī caitanya-caritāmṛta Antya 19.60
śabda-guṇa
vlastnost zvuku — Śrī caitanya-caritāmṛta Madhya 19.217
śabda-guṇe
vlastnostmi zvuku — Śrī caitanya-caritāmṛta Antya 20.132
śabda haila
rozšířila se zpráva — Śrī caitanya-caritāmṛta Madhya 4.89
kṛṣṇa-śabda
slovo Kṛṣṇa — Śrī caitanya-caritāmṛta Ādi 2.82
sarva-lakṣmī-śabda
slova sarva-lakṣmīŚrī caitanya-caritāmṛta Ādi 4.90
mukti-śabda
slova muktiŚrī caitanya-caritāmṛta Madhya 6.276
se śabda
tento transcendentální zvuk — Śrī caitanya-caritāmṛta Antya 3.70
veṇu-śabda
tóny flétny — Śrī caitanya-caritāmṛta Antya 17.23
śabda
zvuk — Śrīmad-bhāgavatam 2.5.26-29, Śrī caitanya-caritāmṛta Madhya 13.12, Śrī caitanya-caritāmṛta Antya 11.55, Śrī caitanya-caritāmṛta Antya 11.56, Śrī caitanya-caritāmṛta Antya 14.60, Śrī caitanya-caritāmṛta Antya 15.15, Śrī caitanya-caritāmṛta Antya 17.13, Śrī caitanya-caritāmṛta Antya 17.43, Śrī caitanya-caritāmṛta Antya 17.44, Śrī caitanya-caritāmṛta Antya 18.75
takové slovo — Śrī caitanya-caritāmṛta Ādi 16.64
tato slova — Śrī caitanya-caritāmṛta Ādi 16.65
slova — Śrī caitanya-caritāmṛta Madhya 17.95, Śrī caitanya-caritāmṛta Madhya 24.65
zvuky — Śrī caitanya-caritāmṛta Madhya 21.144
vyslovení — Śrī caitanya-caritāmṛta Madhya 24.150
slovo — Śrī caitanya-caritāmṛta Antya 3.58
zvuku — Śrī caitanya-caritāmṛta Antya 17.42