Skip to main content

Synonyma

śaṅkha-gadā-abja-cakraḥ
ozdobenými lasturou, kyjem, lotosem a diskem — Śrīmad-bhāgavatam 8.18.1
śaṅkha-cakra-gadā-dharaḥ
nesoucí transcendentální zbraně: lasturu, disk a kyj. — Śrīmad-bhāgavatam 6.9.28
držící lasturu, disk, kyj a lotosový květ. — Śrīmad-bhāgavatam 8.17.4
śaṅkha-cakra-gadā-padma
lastury, disku, kyje a lotosu — Śrīmad-bhāgavatam 10.3.30
śaṅkha-cakra-gadā-dharā
a držící zbraně Viṣṇua (lasturu, disk a kyj) — Śrīmad-bhāgavatam 10.4.10-11
śaṅkha-cakra-gadā-rājīva-pāṇa-yaḥ
držící v rukách lasturu, disk, kyj a lotosový květ — Śrīmad-bhāgavatam 10.13.47-48
śaṅkha-cūḍa
Śaṅkhacūḍa — Śrīmad-bhāgavatam 5.24.31
śaṅkha-gadā-ādi
držící lasturu, kyj, disk a lotos (v těchto čtyřech rukách) — Śrīmad-bhāgavatam 10.3.9-10
kusumbha-vaikaṅka-trikūṭa-śiśira-pataṅga-rucaka-niṣadha-śinīvāsa-kapila- śaṅkha-vaidūrya-jārudhi-haṁsa-ṛṣabha-nāga-kālañjara-nārada
jména hor — Śrīmad-bhāgavatam 5.16.26
mahā-śaṅkha
Mahāśaṅkha — Śrīmad-bhāgavatam 5.24.31
ānaka-śaṅkha-saṁstavaiḥ
nebeskými kotli a lasturami, za doprovodu modliteb — Śrīmad-bhāgavatam 10.11.52
śaṅkha
lastura — Śrīmad-bhāgavatam 1.10.15, Śrīmad-bhāgavatam 1.11.18, Śrīmad-bhāgavatam 2.2.8, Śrīmad-bhāgavatam 3.28.13, Śrīmad-bhāgavatam 4.7.20, Śrīmad-bhāgavatam 4.24.47-48, Śrīmad-bhāgavatam 6.1.34-36, Śrīmad-bhāgavatam 6.4.35-39, Śrī caitanya-caritāmṛta Ādi 14.7, Śrī caitanya-caritāmṛta Madhya 6.136, Śrī caitanya-caritāmṛta Antya 16.88
lasturu — Śrīmad-bhāgavatam 3.21.10, Śrī caitanya-caritāmṛta Ādi 13.112, Śrī caitanya-caritāmṛta Ādi 17.13, Śrī caitanya-caritāmṛta Madhya 20.224, Śrī caitanya-caritāmṛta Madhya 20.224, Śrī caitanya-caritāmṛta Madhya 20.225, Śrī caitanya-caritāmṛta Madhya 20.225, Śrī caitanya-caritāmṛta Madhya 20.227, Śrī caitanya-caritāmṛta Madhya 20.227, Śrī caitanya-caritāmṛta Madhya 20.228, Śrī caitanya-caritāmṛta Madhya 20.228, Śrī caitanya-caritāmṛta Madhya 20.229, Śrī caitanya-caritāmṛta Madhya 20.229, Śrī caitanya-caritāmṛta Madhya 20.230, Śrī caitanya-caritāmṛta Madhya 20.230, Śrī caitanya-caritāmṛta Madhya 20.231, Śrī caitanya-caritāmṛta Madhya 20.231, Śrī caitanya-caritāmṛta Madhya 20.232, Śrī caitanya-caritāmṛta Madhya 20.232, Śrī caitanya-caritāmṛta Madhya 20.233, Śrī caitanya-caritāmṛta Madhya 20.233, Śrī caitanya-caritāmṛta Madhya 20.234, Śrī caitanya-caritāmṛta Madhya 20.234, Śrī caitanya-caritāmṛta Madhya 20.235, Śrī caitanya-caritāmṛta Madhya 20.235, Śrī caitanya-caritāmṛta Madhya 20.236, Śrī caitanya-caritāmṛta Madhya 20.236, Śrī caitanya-caritāmṛta Madhya 20.238, Śrī caitanya-caritāmṛta Madhya 20.238, Śrī caitanya-caritāmṛta Madhya 24.156
lastury — Śrīmad-bhāgavatam 4.4.5, Śrīmad-bhāgavatam 4.15.8, Śrīmad-bhāgavatam 4.21.5, Śrīmad-bhāgavatam 8.8.13, Śrīmad-bhāgavatam 8.8.26, Śrīmad-bhāgavatam 8.18.7, Śrīmad-bhāgavatam 10.1.33, Śrī caitanya-caritāmṛta Madhya 24.337
lasturou — Śrīmad-bhāgavatam 4.8.47
lastur — Śrīmad-bhāgavatam 4.9.39-40, Śrīmad-bhāgavatam 8.10.7, Śrīmad-bhāgavatam 8.15.21
Śaṅkha — Śrīmad-bhāgavatam 5.24.31
troubením na lastury — Śrīmad-bhāgavatam 8.21.6-7