Skip to main content

Synonyma

śānta-cittāya
jehož mysl je klidná — Śrīmad-bhāgavatam 3.32.42
śānta-dhīḥ
velmi klidná — Śrīmad-bhāgavatam 6.17.36
śānta-medham
nehybná těla obětních zvířat — Śrīmad-bhāgavatam 4.7.33
śānta-rayaḥ
síla poryvu byla zmenšena — Śrīmad-bhāgavatam 10.7.26
śānta-rūpe
ó matko — Śrīmad-bhāgavatam 3.25.38
sva-śānta-rūpeṣu
k mírumilovným oddaným Pána — Śrīmad-bhāgavatam 3.2.15
śānta-vigraham
smířlivou osobnost — Śrīmad-bhāgavatam 4.2.2
śānta-vāk
mlčky — Śrīmad-bhāgavatam 4.4.24
śānta-ātmā
klidný — Śrīmad-bhāgavatam 9.2.11-13
śiśira-śānta
tak klidná a chladná — Śrīmad-bhāgavatam 5.8.25
śānta
završené — Śrīmad-bhāgavatam 3.21.37
klidné — Śrīmad-bhāgavatam 3.26.26
mírná — Śrīmad-bhāgavatam 3.26.45
klidní — Śrīmad-bhāgavatam 4.31.3
śānta-ṛkṣa
žádné souhvězdí nebylo v nepříznivém postavení (všechna byla příznivá) — Śrīmad-bhāgavatam 10.3.1-5