Skip to main content

Synonyma

īśa-anukathāḥ
popis Pánových inkarnací — Śrī caitanya-caritāmṛta Ādi 2.91-92
īśa-avatārakān
inkarnacím Nejvyššího Pána — Śrī caitanya-caritāmṛta Ādi 1.1, Śrī caitanya-caritāmṛta Ādi 1.34
īśa-bhaktān
oddaným Nejvyššího Pána — Śrī caitanya-caritāmṛta Ādi 1.1, Śrī caitanya-caritāmṛta Ādi 1.34
īśa-ceṣṭayā
projevem nejvyšší autority — Śrī caitanya-caritāmṛta Ādi 14.5
vāmana deva-īśa
Pán Vāmana — Śrī caitanya-caritāmṛta Madhya 20.200
hṛṣīka-īśa
Pána smyslů — Śrī caitanya-caritāmṛta Madhya 19.170
jagat-īśa
ó Pane vesmíru — Śrīmad-bhāgavatam 4.20.28, Śrī caitanya-caritāmṛta Antya 20.29
lakṣmī-īśa
ve vlastníkovi bohyně štěstí — Śrī caitanya-caritāmṛta Madhya 23.79-81
parama-īśa
Nejvyšší Pán. — Śrī caitanya-caritāmṛta Madhya 20.311
prahlāda-īśa
Pánovi Prahlāda Mahārāje — Śrī caitanya-caritāmṛta Madhya 8.5
uru-īśa
ó králi — Śrī caitanya-caritāmṛta Ādi 3.51, Śrī caitanya-caritāmṛta Madhya 6.102
vraja-īśa
Mahārāje Nandy — Śrī caitanya-caritāmṛta Ādi 4.155
īśa
ó Pane — Śrīmad-bhāgavatam 1.8.10, Śrīmad-bhāgavatam 2.9.30, Śrīmad-bhāgavatam 3.5.40, Śrīmad-bhāgavatam 3.5.43, Śrīmad-bhāgavatam 3.13.36, Śrīmad-bhāgavatam 3.15.50, Śrīmad-bhāgavatam 3.19.30, Śrīmad-bhāgavatam 3.21.14, Śrīmad-bhāgavatam 3.31.18, Śrīmad-bhāgavatam 4.7.38, Śrīmad-bhāgavatam 4.9.12, Śrīmad-bhāgavatam 4.30.39-40, Śrīmad-bhāgavatam 7.8.55, Śrīmad-bhāgavatam 7.8.56, Śrī caitanya-caritāmṛta Ādi 1.48, Śrī caitanya-caritāmṛta Madhya 20.299, Śrī caitanya-caritāmṛta Madhya 22.48
śrī-īśa
manžela Lakṣmī, Nārāyaṇa — Śrī caitanya-caritāmṛta Madhya 9.117, Śrī caitanya-caritāmṛta Madhya 9.146