Skip to main content

Synonyma

īśa-abhihitasya
i když je označené za krále — Śrīmad-bhāgavatam 6.18.25
īśa-abhisṛṣṭam
stvořené či dané Pánem — Śrīmad-bhāgavatam 5.1.15
īśa-anukathāḥ
věda o Bohu — Śrīmad-bhāgavatam 2.10.1
īśa-aṅghri
lotosovým nohám Pána — Śrīmad-bhāgavatam 6.2.17
bhūta-īśa
pán duchů — Śrīmad-bhāgavatam 3.14.23
Bhūteśi (pána duchů, Pána Śivy) — Śrīmad-bhāgavatam 4.6.22
ó vládce všech — Śrīmad-bhāgavatam 8.22.21
bhūta- īśa
vládci živých bytostí — Śrīmad-bhāgavatam 9.4.53-54
īśa-ceṣṭitam
zábava Nejvyššího Pána — Śrīmad-bhāgavatam 4.7.61
yoga- īśa-rūpa-dhṛk
přijímající podobu velkého yogīna, jako je Dattātreya. — Śrīmad-bhāgavatam 8.14.8
hata-īśa
bez manželů — Śrīmad-bhāgavatam 1.15.10
jagat-īśa
ó Pane vesmíru — Śrīmad-bhāgavatam 4.20.28, Śrī caitanya-caritāmṛta Antya 20.29
ó vládce vesmíru — Śrīmad-bhāgavatam 8.12.4
jala-īśa
vládce vod, Varuṇy — Śrīmad-bhāgavatam 3.18.1
īśa-kathāḥ
věda o Bohu — Śrīmad-bhāgavatam 2.10.5
kaḥ nu īśa
ó můj Pane — Śrīmad-bhāgavatam 3.4.15
īśa-kṛtaḥ
zařízeno prozřetelností — Śrīmad-bhāgavatam 9.18.20-21
kṣma-īśa
ó králi Yudhiṣṭhire, vládce země — Śrīmad-bhāgavatam 7.15.50-51
yajña-īśa-makhāḥ
vykonávání oddané služby Pánu obětí — Śrīmad-bhāgavatam 5.19.24
īśa-māninaḥ
považující sebe za naprosto nezávislého Nejvyššího Pána. — Śrīmad-bhāgavatam 9.4.44
īśa-māyayā
energií či silou Nejvyšší Osobnosti Božství. — Śrīmad-bhāgavatam 6.15.4
īśa-māyā
vnější energií Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 9.9.47
īśa-nirgamam
dokud Kṛṣṇa, Nejvyšší Osobnost Božství, nevyšel ven — Śrīmad-bhāgavatam 10.12.33
para-īśa
ó Nejvyšší Pane — Śrīmad-bhāgavatam 7.8.49
prajā-īśa
ó vládce tvorstva — Śrīmad-bhāgavatam 4.7.2
vládci obyvatel — Śrīmad-bhāgavatam 9.4.53-54
prajā-īśa-rūpeṇa
v podobě Prajāpatiho Marīciho a dalších — Śrīmad-bhāgavatam 8.14.9
prajā-īśa-ādīn
v čele s Pánem Brahmou — Śrīmad-bhāgavatam 9.16.31
īśa-prayuktaḥ
používaný Nejvyšší Osobností Božství — Śrīmad-bhāgavatam 6.8.26
īśa-saṅgāt
společností Nejvyššího Pána — Śrīmad-bhāgavatam 6.1.55
sura-īśa
ó králi polobohů — Śrīmad-bhāgavatam 6.11.19
vládci polobohů — Śrīmad-bhāgavatam 9.4.53-54
īśa-tantryām
provazy (zákony) hmotné přírody — Śrīmad-bhāgavatam 7.5.31
urvī-īśa
ó králi Země — Śrīmad-bhāgavatam 7.14.34
īśa- vidhim
řízením osudu — Śrīmad-bhāgavatam 8.7.8
viśva-īśa
ó Pane vesmíru — Śrīmad-bhāgavatam 1.8.41
yajña-īśa
ó Pane oběti — Śrīmad-bhāgavatam 4.7.47
ó vládce všech obětních obřadů — Śrīmad-bhāgavatam 8.17.8
āśiṣām īśa
ó nejpřednější ze všech dárců požehnání — Śrīmad-bhāgavatam 4.24.42
īśa
ó Pane — Śrīmad-bhāgavatam 1.8.10, Śrīmad-bhāgavatam 2.9.30, Śrīmad-bhāgavatam 3.5.40, Śrīmad-bhāgavatam 3.5.43, Śrīmad-bhāgavatam 3.13.36, Śrīmad-bhāgavatam 3.15.50, Śrīmad-bhāgavatam 3.19.30, Śrīmad-bhāgavatam 3.21.14, Śrīmad-bhāgavatam 3.31.18, Śrīmad-bhāgavatam 4.7.38, Śrīmad-bhāgavatam 4.9.12, Śrīmad-bhāgavatam 4.30.39-40, Śrīmad-bhāgavatam 7.8.55, Śrīmad-bhāgavatam 7.8.56, Śrī caitanya-caritāmṛta Ādi 1.48, Śrī caitanya-caritāmṛta Madhya 20.299, Śrī caitanya-caritāmṛta Madhya 22.48