Skip to main content

Synonyma

jita-ātmā
s ovládnutou myslí — Bg. 18.49
ātmā vai jāyate putraḥ
jeho já se zjevuje v synovi — Śrī caitanya-caritāmṛta Madhya 12.56
jīva-ātmā
individuální duše — Śrīmad-bhāgavatam 4.29.Sloka 1a-2a
živá bytost — Śrīmad-bhāgavatam 8.22.25
kalila-ātmā
znečištěné srdce — Śrīmad-bhāgavatam 4.7.10
kāma-ātmā
chtivý — Śrīmad-bhāgavatam 4.25.56
labdha-ātmā
seberealizovaný — Śrīmad-bhāgavatam 3.24.45
mahā-ātmā
velká duše — Bg. 7.19, Śrīmad-bhāgavatam 4.12.14
veliký. — Bg. 11.50
velká inteligence — Śrīmad-bhāgavatam 3.14.48
velká duše (když viděl Indrovu zasmušilost a sklíčenost, zdržel se rány kyjem) — Śrīmad-bhāgavatam 6.11.12
nibhṛta-ātmā
opuštěný a sám — Śrīmad-bhāgavatam 1.15.32
nirjita-ātmā
který plně ovládl Svou mysl a smysly — Śrīmad-bhāgavatam 6.8.18
nivedita-ātmā
plně odevzdaná duše — Śrī caitanya-caritāmṛta Madhya 22.103, Śrī caitanya-caritāmṛta Antya 4.194
niveśita-ātmā
s plnou pozorností — Śrīmad-bhāgavatam 1.15.33
niyata-ātmā
ovládající se — Śrīmad-bhāgavatam 8.16.59
para-ātmā
Nadduše — Śrī caitanya-caritāmṛta Ādi 1.11, Śrī caitanya-caritāmṛta Ādi 5.109
parama-ātmā
Nadduše — Bg. 6.7, Bg. 13.23
Paramātmā — Śrīmad-bhāgavatam 3.32.26
prahṛṣṭa-ātmā
potěšený na těle, v mysli i na duši — Śrīmad-bhāgavatam 6.4.40
prasanna-ātmā
plný radosti — Bg. 18.54
zcela blažený — Śrī caitanya-caritāmṛta Madhya 8.65, Śrī caitanya-caritāmṛta Madhya 25.155
plně blažený — Śrī caitanya-caritāmṛta Madhya 24.132
pratibuddha-ātmā
plně si vědom duchovního poznání — Śrīmad-bhāgavatam 6.16.15
praśānta-ātmā
zcela spokojený, bez tužeb — Śrī caitanya-caritāmṛta Madhya 19.150, Śrī caitanya-caritāmṛta Madhya 25.83
prīta-ātmā
plně spokojen — Śrīmad-bhāgavatam 3.1.5
prīti-svabhāva-ātmā
jehož srdce je přirozeně vždy plné lásky — Śrīmad-bhāgavatam 3.21.12
pāpa-ātmā
hříšník — Śrī caitanya-caritāmṛta Madhya 1.190
rudra-ātmā
v podobě Rudry — Śrīmad-bhāgavatam 2.10.43
samāhita-ātmā
ten, jehož mysl je upřená — Śrīmad-bhāgavatam 3.32.30
sarva-ātmā
všeprostupující — Śrīmad-bhāgavatam 1.18.47, Śrīmad-bhāgavatam 4.22.60, Śrī caitanya-caritāmṛta Madhya 18.191
Nadduše všech živých bytostí — Śrīmad-bhāgavatam 4.7.49
Nadduše — Śrīmad-bhāgavatam 4.11.13, Śrīmad-bhāgavatam 8.7.40
Nadduše každého — Śrīmad-bhāgavatam 4.19.3
Nejvyšší Pán, Nadduše všech — Śrīmad-bhāgavatam 7.11.8-12
všudypřítomná — Śrīmad-bhāgavatam 9.5.5
Nadduše, Kṛṣṇa — Śrīmad-bhāgavatam 10.13.20
všudypřítomný Pán, jenž sídlí v srdcích všech — Śrī caitanya-caritāmṛta Madhya 22.110
sarva-śarīrī ātmā
Nadduše všech živých bytostí — Śrīmad-bhāgavatam 6.19.13
saṅgata-ātmā
plně pohroužený do myšlenek na Mě. — Śrīmad-bhāgavatam 4.8.82