Skip to main content

Synonyma

ātmā antaḥ-yāmī
Nadduše sídlící uvnitř — Śrī caitanya-caritāmṛta Ādi 2.18
antaḥ-ātmā-rūpe
v podobě Nadduše — Śrī caitanya-caritāmṛta Ādi 5.85
brahma-ātmā-śabde
slovy brahma a ātmāŚrī caitanya-caritāmṛta Madhya 24.82
ātmā haite
než Jeho vlastní Já — Śrī caitanya-caritāmṛta Ādi 6.100
než svoje vlastní Já — Śrī caitanya-caritāmṛta Ādi 6.101
ātmā vai jāyate putraḥ
jeho já se zjevuje v synovi — Śrī caitanya-caritāmṛta Madhya 12.56
nivedita-ātmā
plně odevzdaná duše — Śrī caitanya-caritāmṛta Madhya 22.103, Śrī caitanya-caritāmṛta Antya 4.194
para-ātmā
Nadduše — Śrī caitanya-caritāmṛta Ādi 1.11, Śrī caitanya-caritāmṛta Ādi 5.109
prasanna-ātmā
zcela blažený — Śrī caitanya-caritāmṛta Madhya 8.65, Śrī caitanya-caritāmṛta Madhya 25.155
plně blažený — Śrī caitanya-caritāmṛta Madhya 24.132
praśānta-ātmā
zcela spokojený, bez tužeb — Śrī caitanya-caritāmṛta Madhya 19.150, Śrī caitanya-caritāmṛta Madhya 25.83
pāpa-ātmā
hříšník — Śrī caitanya-caritāmṛta Madhya 1.190
sarva-ātmā
všeprostupující — Śrīmad-bhāgavatam 1.18.47, Śrīmad-bhāgavatam 4.22.60, Śrī caitanya-caritāmṛta Madhya 18.191
všudypřítomný Pán, jenž sídlí v srdcích všech — Śrī caitanya-caritāmṛta Madhya 22.110
sāndra-ātmā
jež je přirozeně hustá — Śrī caitanya-caritāmṛta Madhya 23.7
trayī-ātmā
jehož podoba projevuje Védy — Śrī caitanya-caritāmṛta Madhya 20.333
yata-ātmā
ovládající smysly a mysl — Śrī caitanya-caritāmṛta Madhya 23.106-107
ātmā
duše — Bg. 3.6, Bg. 3.27, Bg. 10.20, Bg. 11.24, Bg. 13.32, Bg. 15.17, Śrīmad-bhāgavatam 1.6.35, Śrīmad-bhāgavatam 1.8.14, Śrīmad-bhāgavatam 2.9.23, Śrīmad-bhāgavatam 3.9.34, Śrīmad-bhāgavatam 3.25.38, Śrīmad-bhāgavatam 3.28.43, Śrīmad-bhāgavatam 4.13.7, Śrīmad-bhāgavatam 4.29.17, Śrīmad-bhāgavatam 4.31.13, Śrīmad-bhāgavatam 6.17.19, Śrīmad-bhāgavatam 7.2.22, Śrīmad-bhāgavatam 7.2.41, Śrīmad-bhāgavatam 7.2.45, Śrīmad-bhāgavatam 7.2.47, Śrīmad-bhāgavatam 7.3.33, Śrīmad-bhāgavatam 7.15.54, Śrīmad-bhāgavatam 8.7.25, Śrīmad-bhāgavatam 8.16.19, Śrī caitanya-caritāmṛta Madhya 20.161, Śrī caitanya-caritāmṛta Madhya 24.78
mysl — Bg. 6.5, Bg. 6.5, Bg. 6.6, Bg. 6.6, Bg. 6.13-14, Śrīmad-bhāgavatam 2.9.8, Śrīmad-bhāgavatam 3.16.13, Śrīmad-bhāgavatam 5.11.5, Śrīmad-bhāgavatam 6.10.9, Śrīmad-bhāgavatam 6.14.20, Śrīmad-bhāgavatam 6.14.21, Śrīmad-bhāgavatam 8.5.38, Śrī caitanya-caritāmṛta Antya 14.41
živá bytost — Bg. 6.8, Śrīmad-bhāgavatam 1.4.30, Śrīmad-bhāgavatam 2.7.53, Śrīmad-bhāgavatam 3.32.38, Śrī caitanya-caritāmṛta Antya 4.178
vlastní já — Bg. 13.33, Śrīmad-bhāgavatam 1.1.11, Śrīmad-bhāgavatam 1.2.5, Śrīmad-bhāgavatam 1.2.6, Śrīmad-bhāgavatam 1.5.2, Śrīmad-bhāgavatam 1.18.50, Śrīmad-bhāgavatam 3.9.37, Śrīmad-bhāgavatam 6.2.32, Śrīmad-bhāgavatam 7.2.60, Śrīmad-bhāgavatam 7.8.8, Śrīmad-bhāgavatam 8.7.27, Śrī caitanya-caritāmṛta Ādi 4.56, Śrī caitanya-caritāmṛta Madhya 10.55
Nadduše — Śrīmad-bhāgavatam 1.13.48, Śrīmad-bhāgavatam 2.1.39, Śrīmad-bhāgavatam 2.2.6, Śrīmad-bhāgavatam 2.4.19, Śrīmad-bhāgavatam 2.10.9, Śrīmad-bhāgavatam 3.9.22, Śrīmad-bhāgavatam 3.9.42, Śrīmad-bhāgavatam 4.16.19, Śrīmad-bhāgavatam 4.29.50, Śrīmad-bhāgavatam 4.29.51, Śrīmad-bhāgavatam 4.31.13, Śrīmad-bhāgavatam 6.4.13, Śrīmad-bhāgavatam 7.3.30, Śrīmad-bhāgavatam 7.3.31, Śrīmad-bhāgavatam 7.4.22-23, Śrīmad-bhāgavatam 8.7.24, Śrīmad-bhāgavatam 9.1.8, Śrīmad-bhāgavatam 9.9.7, Śrī caitanya-caritāmṛta Ādi 1.3, Śrī caitanya-caritāmṛta Ādi 2.5, Śrī caitanya-caritāmṛta Ādi 2.30, Śrī caitanya-caritāmṛta Ādi 2.36, Śrī caitanya-caritāmṛta Ādi 2.50, Śrī caitanya-caritāmṛta Ādi 2.51, Śrī caitanya-caritāmṛta Ādi 2.60, Śrī caitanya-caritāmṛta Ādi 3.69, Śrī caitanya-caritāmṛta Ādi 6.23, Śrī caitanya-caritāmṛta Madhya 22.162, Śrī caitanya-caritāmṛta Madhya 25.133
Nadduše. — Śrīmad-bhāgavatam 3.9.12, Śrīmad-bhāgavatam 7.3.31, Śrī caitanya-caritāmṛta Madhya 25.138
Paramātmā — Śrīmad-bhāgavatam 3.28.41, Śrī caitanya-caritāmṛta Ādi 2.65
živá síla — Śrīmad-bhāgavatam 5.22.5, Śrī caitanya-caritāmṛta Madhya 25.133
lokalizovaná Paramātmā — Śrī caitanya-caritāmṛta Ādi 2.6, Śrī caitanya-caritāmṛta Madhya 20.157
sebe — Śrī caitanya-caritāmṛta Ādi 3.107
Moje vlastní Já — Śrī caitanya-caritāmṛta Ādi 6.102
vlastním já — Śrī caitanya-caritāmṛta Madhya 10.32
ātmāŚrī caitanya-caritāmṛta Madhya 17.129
Nadduši. — Śrī caitanya-caritāmṛta Madhya 20.119, Śrī caitanya-caritāmṛta Madhya 24.137
nejdražší — Śrī caitanya-caritāmṛta Madhya 20.138, Śrī caitanya-caritāmṛta Madhya 25.136
jejíž povaha — Śrī caitanya-caritāmṛta Madhya 23.5
slovo ātmāŚrī caitanya-caritāmṛta Madhya 24.12
živou bytost — Śrī caitanya-caritāmṛta Madhya 24.309
Nadduši — Śrī caitanya-caritāmṛta Antya 14.46, Śrī caitanya-caritāmṛta Antya 14.50
ātmā-śabde
slovem ātmāŚrī caitanya-caritāmṛta Madhya 24.11, Śrī caitanya-caritāmṛta Madhya 24.165, Śrī caitanya-caritāmṛta Madhya 24.168, Śrī caitanya-caritāmṛta Madhya 24.174, Śrī caitanya-caritāmṛta Madhya 24.186, Śrī caitanya-caritāmṛta Madhya 24.200, Śrī caitanya-caritāmṛta Madhya 24.285, Śrī caitanya-caritāmṛta Madhya 24.307