Skip to main content

Synonyma

preṣayām āsa
požádal — Śrīmad-bhāgavatam 7.9.3
yaśodām preṣayām āsa
poslala matku Yaśodu, aby Je zavolala — Śrīmad-bhāgavatam 10.11.13
prīṇayām āsa
těšila ho — Śrīmad-bhāgavatam 9.3.10
pālayām āsa
uchovala — Śrīmad-bhāgavatam 4.14.35
vládl — Śrīmad-bhāgavatam 9.1.40
chránil — Śrīmad-bhāgavatam 9.2.3
pāyayām āsa
nechal pít — Śrīmad-bhāgavatam 8.9.21
krmila dítě — Śrīmad-bhāgavatam 10.7.34
pūjayām āsa
uctíval — Śrīmad-bhāgavatam 1.4.33, Śrīmad-bhāgavatam 7.15.78, Śrīmad-bhāgavatam 9.4.31-32
uvítal — Śrīmad-bhāgavatam 1.9.9
uctívaný — Śrīmad-bhāgavatam 1.9.10
nabízeli uctívání — Śrīmad-bhāgavatam 4.21.6
velebil — Śrīmad-bhāgavatam 10.1.52
ramayām āsa
potěšena — Śrīmad-bhāgavatam 9.24.63-64
samarcayām āsa
uctíval — Śrīmad-bhāgavatam 8.4.8
sandarśayām āsa
projevil — Śrīmad-bhāgavatam 2.9.9
způsobil, aby viděl — Śrīmad-bhāgavatam 4.19.20
santānayām āsa
znovu začal — Śrīmad-bhāgavatam 4.7.16
sañjanayām āsa
zplodil — Śrīmad-bhāgavatam 6.6.1
saṁyojayām āsa
zaměstnáni prací — Śrīmad-bhāgavatam 3.6.3
oženil — Śrīmad-bhāgavatam 4.27.8
saṁślokayām āsa
popsaný ve verších. — Śrīmad-bhāgavatam 5.25.8
saṁśrāvayām āsa
učinil je slyšitelnými — Śrīmad-bhāgavatam 1.3.42
snāpayām āsa
smáčel — Śrīmad-bhāgavatam 4.9.44
stambhayām āsa
ochromil — Śrīmad-bhāgavatam 9.3.25
sāntvayām āsa
uklidňoval — Śrīmad-bhāgavatam 1.8.4
utěšil — Śrīmad-bhāgavatam 1.9.48
tarkayām āsa
dohadovali se spolu — Śrīmad-bhāgavatam 3.13.20
toṣayām āsa
snažil se potěšit — Śrīmad-bhāgavatam 6.1.64
upaveśayām āsa
usadila — Śrīmad-bhāgavatam 8.9.20
utpādayām āsa
zplodil — Śrīmad-bhāgavatam 4.22.53, Śrīmad-bhāgavatam 9.2.32
varṇayām āsa
popsané — Śrīmad-bhāgavatam 1.9.28
popsal — Śrīmad-bhāgavatam 9.15.37
vijñāpayām āsa
přijal — Śrīmad-bhāgavatam 1.19.12
vyañjayām āsa
projevil — Śrīmad-bhāgavatam 3.12.32
vārayām āsa
zakázal — Śrīmad-bhāgavatam 3.1.7, Śrīmad-bhāgavatam 8.11.43, Śrīmad-bhāgavatam 8.21.18
yātayām āsa
působil potíže — Śrīmad-bhāgavatam 6.1.22
āśvāsayām āsa
povzbudil — Bg. 11.50
āsa
stal se — Śrīmad-bhāgavatam 2.7.10, Śrīmad-bhāgavatam 6.13.21
zjevil se — Śrīmad-bhāgavatam 2.7.11, Śrīmad-bhāgavatam 10.3.42