Skip to main content

Synonyma

abhiyāpayām āsa
seslal. — Śrīmad-bhāgavatam 5.2.3
adhisabhājayām āsa
získal její přízeň. — Śrīmad-bhāgavatam 5.2.17
adhyāpayām āsa
naučil — Śrīmad-bhāgavatam 1.7.8
arcayām āsa
uctíval — Śrīmad-bhāgavatam 8.18.27
ardayām āsa
způsobil utrpení — Śrīmad-bhāgavatam 8.11.21
arpayām āsa
odevzdal — Śrīmad-bhāgavatam 9.17.13
předal — Śrīmad-bhāgavatam 10.1.57
vareṇa cchandayām āsa
vyzval, aby přijal požehnání, jaké bude chtít — Śrīmad-bhāgavatam 9.16.7
chandayām āsa
uspokojil — Śrīmad-bhāgavatam 4.17.1
požádal, aby se ujal království — Śrīmad-bhāgavatam 9.22.16-17
cintayām āsa
začal uvažovat o — Śrīmad-bhāgavatam 3.12.50
myslel si — Śrīmad-bhāgavatam 8.19.8
začal myslet na — Śrīmad-bhāgavatam 9.4.38
cūrṇayām āsa
bylo rozdrceno — Śrīmad-bhāgavatam 8.6.35
rozdrtilo — Śrīmad-bhāgavatam 10.6.14
darśayām āsa
ukázal — Bg. 11.9, Bg. 11.50, Śrīmad-bhāgavatam 3.21.8
projevil — Śrīmad-bhāgavatam 5.9.3, Śrīmad-bhāgavatam 8.7.43
předvedli — Śrīmad-bhāgavatam 7.5.19
zjevila se — Śrīmad-bhāgavatam 9.9.3
dhārayām āsa
recitoval — Śrīmad-bhāgavatam 6.16.27
garhayām āsa
odsoudil — Śrīmad-bhāgavatam 6.7.10
grāhayām āsa
předal — Śrīmad-bhāgavatam 1.3.41
přiměl ho učit se. — Śrīmad-bhāgavatam 5.9.5
učili — Śrīmad-bhāgavatam 7.5.18
harṣayām āsa
povzbudil — Śrīmad-bhāgavatam 3.13.24
janayām āsa
zplodil. — Śrīmad-bhāgavatam 5.4.8
zplodil — Śrīmad-bhāgavatam 5.7.2, Śrīmad-bhāgavatam 9.1.11-12, Śrīmad-bhāgavatam 9.6.2, Śrīmad-bhāgavatam 9.24.28-31
počal — Śrīmad-bhāgavatam 9.1.35
jīvayām āsa
přivedl zpátky k životu — Śrīmad-bhāgavatam 8.6.37
přivedl k životu — Śrīmad-bhāgavatam 8.11.47
kathayām āsa
vyložil — Śrīmad-bhāgavatam 6.3.35
kārayām āsa
nechal vykonat — Śrīmad-bhāgavatam 1.12.13, Śrīmad-bhāgavatam 6.14.33, Śrīmad-bhāgavatam 10.5.1-2
mocayām āsa
Kaṁsa je uvolnil — Śrīmad-bhāgavatam 10.4.24
mānayām āsa
uznal — Śrīmad-bhāgavatam 3.19.5
uznával jejich pravdivost — Śrīmad-bhāgavatam 10.7.33
nandayām āsa
s radostí — Śrīmad-bhāgavatam 3.3.16
nivedayām āsa
dal — Śrīmad-bhāgavatam 9.6.8
niḥsārayām āsa
vyhnal — Śrīmad-bhāgavatam 9.6.9
prasādayām āsa
dokonale uspokojil — Śrīmad-bhāgavatam 6.17.16
snažil se uklidnit — Śrīmad-bhāgavatam 9.3.8