Skip to main content

Synonyma

cit-ānanda-mūrti
duchovní blažená podoba — Śrī caitanya-caritāmṛta Madhya 9.191
cit-ānanda-rūpa
transcendentálně blažené. — Śrī caitanya-caritāmṛta Madhya 17.131
sat-cit-ānanda-deha
transcendentální, blažené, duchovní tělo — Śrī caitanya-caritāmṛta Madhya 18.191
cit-ānanda-deha
tělo duchovní blaženosti — Śrī caitanya-caritāmṛta Madhya 20.153
ānanda-cit-maya
tvořené duchovní blažeností — Śrī caitanya-caritāmṛta Madhya 21.5
cit-ānanda kṛṣṇa-vigraha
transcendentální a zcela duchovní podoba Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 25.35
cumbana-ānanda
transcendentální blaženost z Pánových polibků — Śrī caitanya-caritāmṛta Antya 1.163
datta-ānanda
ó Pane, jenž jsi zdrojem radosti — Śrīmad-bhāgavatam 7.8.47
sarva-ānanda-dhāma
zdroj veškeré blaženosti. — Śrī caitanya-caritāmṛta Madhya 23.13
ānanda dibe
dá blaženost — Śrī caitanya-caritāmṛta Ādi 4.239
ānanda-ghūrṇana
vír transcendentální blaženosti. — Śrī caitanya-caritāmṛta Antya 1.194
ānanda ha-ila
byla velká radost — Śrī caitanya-caritāmṛta Madhya 10.80
bylo velké štěstí. — Śrī caitanya-caritāmṛta Antya 2.44
ānanda haila
bylo nesmírné štěstí — Śrī caitanya-caritāmṛta Madhya 9.306
ātma-jñāna-ānanda
spokojený v seberealizaci — Śrīmad-bhāgavatam 5.9.1-2
ānanda-karam
příčina potěšení — Śrīmad-bhāgavatam 4.7.32
blažený (měsíc) — Śrīmad-bhāgavatam 10.2.18
kṛṣṇa-kathā-ānanda
transcendentální blaženost z rozhovorů o Kṛṣṇovi. — Śrī caitanya-caritāmṛta Madhya 9.108
ānanda-kolāhale
s velkou radostí — Śrī caitanya-caritāmṛta Madhya 18.40
ānanda-krandana
naříkání radostí. — Śrī caitanya-caritāmṛta Madhya 9.342
ānanda-kuṇḍe
do oceánu transcendentální blaženosti — Śrī caitanya-caritāmṛta Madhya 19.230
kṛṣṇa-sevā-ānanda
transcendentální blaženost ze služby Kṛṣṇovi — Śrī caitanya-caritāmṛta Ādi 5.11
kṛṣṇa-saṅga-ānanda
transcendentální blaženost plynoucí z Kṛṣṇovy společnosti — Śrī caitanya-caritāmṛta Madhya 8.226
kṛṣṇa-prema-ānanda
extatickou láskou ke Kṛṣṇovi — Śrī caitanya-caritāmṛta Madhya 10.109
pūrṇa-ānanda-maya
tvořen naprostou blažeností — Śrī caitanya-caritāmṛta Ādi 4.122
plný transcendentální blaženosti — Śrī caitanya-caritāmṛta Madhya 24.36
ānanda-maya
plný radosti — Śrī caitanya-caritāmṛta Ādi 13.101
transcendentální extáze — Śrī caitanya-caritāmṛta Madhya 2.50
ānanda-mayaḥ
která je jeho přirozeností — Śrīmad-bhāgavatam 2.2.31
ānanda-mātram
neosobní záře Brahmanu — Śrīmad-bhāgavatam 3.9.3, Śrī caitanya-caritāmṛta Antya 5.124-125
výlučně blažený — Śrīmad-bhāgavatam 4.9.16
vždy pohroužen v transcendentální blaženosti — Śrīmad-bhāgavatam 8.12.7
ānanda-mātre
zdroj veškeré blaženosti — Śrīmad-bhāgavatam 4.11.30
parama-ānanda-mūrtaye
plné transcendentální blaženosti — Śrīmad-bhāgavatam 6.16.18-19
netra-ānanda
potěšení pro Mé oči. — Śrī caitanya-caritāmṛta Madhya 2.75
ānanda-nidhim
oceán blaženosti — Śrīmad-bhāgavatam 2.1.39
nitya-ānanda
věčného štěstí — Śrīmad-bhāgavatam 7.7.45
parama ānanda
s velkou radostí. — Śrī caitanya-caritāmṛta Madhya 2.77
nadmíru spokojen — Śrī caitanya-caritāmṛta Antya 9.58
velmi šťastný. — Śrī caitanya-caritāmṛta Antya 13.71