Skip to main content

Synonyma

aiśvarya-ānanda
blaho plynoucí z bohatství — Śrīmad-bhāgavatam 5.24.8
anubhava-ānanda
blaženým vnímáním — Śrīmad-bhāgavatam 5.9.9-10
anubhava-ānanda-svarūpaḥ
jehož podoba oplývá blažeností a poznáním — Śrīmad-bhāgavatam 7.6.20-23
kevala-anubhava-ānanda-svarūpaḥ
Tvoje podoba je sac-cid-ānanda-vigraha a každého, kdo Tě vnímá, naplní transcendentální blaženost — Śrīmad-bhāgavatam 10.3.13
ānanda-anubhavaḥ
plný transcendentální blaženosti — Śrīmad-bhāgavatam 5.4.14
pocit transcendentální blaženosti — Śrīmad-bhāgavatam 5.5.35
datta-ānanda
ó Pane, jenž jsi zdrojem radosti — Śrīmad-bhāgavatam 7.8.47
ātma-jñāna-ānanda
spokojený v seberealizaci — Śrīmad-bhāgavatam 5.9.1-2
ānanda-karam
příčina potěšení — Śrīmad-bhāgavatam 4.7.32
blažený (měsíc) — Śrīmad-bhāgavatam 10.2.18
ānanda-mayaḥ
která je jeho přirozeností — Śrīmad-bhāgavatam 2.2.31
ānanda-mātram
neosobní záře Brahmanu — Śrīmad-bhāgavatam 3.9.3, Śrī caitanya-caritāmṛta Antya 5.124-125
výlučně blažený — Śrīmad-bhāgavatam 4.9.16
vždy pohroužen v transcendentální blaženosti — Śrīmad-bhāgavatam 8.12.7
ānanda-mātre
zdroj veškeré blaženosti — Śrīmad-bhāgavatam 4.11.30
parama-ānanda-mūrtaye
plné transcendentální blaženosti — Śrīmad-bhāgavatam 6.16.18-19
ānanda-nidhim
oceán blaženosti — Śrīmad-bhāgavatam 2.1.39
nitya-ānanda
věčného štěstí — Śrīmad-bhāgavatam 7.7.45
prajā-ānanda
sexuální požitek — Śrīmad-bhāgavatam 2.10.26
praṇaya-ānanda
díky transcendentální blaženosti pocházející z láskyplného vztahu — Śrīmad-bhāgavatam 7.4.41
sva-ānanda-tuṣṭaḥ
zcela spokojený ve svém nitru díky transcendentální blaženosti — Śrīmad-bhāgavatam 7.15.45
ānanda
extáze — Śrīmad-bhāgavatam 1.6.17, Śrī caitanya-caritāmṛta Madhya 10.81
rozkoš — Śrīmad-bhāgavatam 2.6.8
blaženost — Śrīmad-bhāgavatam 3.16.27, Śrī caitanya-caritāmṛta Ādi 4.72, Śrī caitanya-caritāmṛta Ādi 4.187, Śrī caitanya-caritāmṛta Ādi 17.235, Śrī caitanya-caritāmṛta Madhya 2.37, Śrī caitanya-caritāmṛta Madhya 6.34
blažený — Śrīmad-bhāgavatam 4.12.18
hmotný požitek — Śrīmad-bhāgavatam 5.4.14
transcendentální blaženosti — Śrīmad-bhāgavatam 8.3.20-21, Śrī caitanya-caritāmṛta Ādi 7.97
kvůli transcendentální blaženosti — Śrīmad-bhāgavatam 8.17.6
dokonale blažené — Śrīmad-bhāgavatam 10.13.54
ātma-ānanda
Své vlastní blaženosti — Śrīmad-bhāgavatam 6.16.20