Skip to main content

Synonyma

cara-acara-ākhyam
a všeho, pohyblivého i nehybného — Śrīmad-bhāgavatam 8.12.11
aham-ākhyam
falešného ega, falešného ztotožňování se s hmotným světem. — Śrīmad-bhāgavatam 5.5.10-13
aniruddha-ākhyam
pod jménem Aniruddha — Śrīmad-bhāgavatam 3.26.28
antardhāna-ākhyam
která se nazývá Antardhāna — Śrīmad-bhāgavatam 3.20.44
apavarga-ākhyam
jménem osvobození — Śrīmad-bhāgavatam 1.18.16
zvanou apavarga (osvobození) — Śrīmad-bhāgavatam 5.3.9
badarī-ākhyam
jménem Badarikāśrama — Śrīmad-bhāgavatam 9.3.36
bhakta-ākhyam
známý jako oddaný — Śrī caitanya-caritāmṛta Ādi 1.14
známému jako oddaný — Śrī caitanya-caritāmṛta Ādi 7.6
brahma-ākhyam
známého jako Brahmaloka — Śrī caitanya-caritāmṛta Ādi 2.17
caitanya-ākhyam
známý jako Śrī Caitanya — Śrī caitanya-caritāmṛta Ādi 1.5, Śrī caitanya-caritāmṛta Ādi 4.55
dharma-ākhyam
jménem náboženství — Śrīmad-bhāgavatam 5.7.6
gokula-ākhyam
jménem Gokula — Śrī caitanya-caritāmṛta Madhya 20.258
hāṭaka-ākhyam
nazývané Hāṭaka — Śrīmad-bhāgavatam 5.24.17
kaivalya-ākhyam
zvaného kaivalyaŚrīmad-bhāgavatam 3.27.28-29
kapila-ākhyam
známého jako Kapila Muni — Śrīmad-bhāgavatam 9.8.20
kaustubha-ākhyam
známý jako Kaustubha — Śrīmad-bhāgavatam 8.8.6
śrī-kṛṣṇa-ākhyam
známý jako Pán Śrī Kṛṣṇa — Śrī caitanya-caritāmṛta Ādi 2.95
známou jako Pán Śrī Kṛṣṇa — Śrī caitanya-caritāmṛta Madhya 20.151
loka-pāla-ākhyam
proslulý jako vládce všech lok neboli planet — Śrīmad-bhāgavatam 9.20.33
nara-nārāyaṇa-ākhyam
jménem Nara-Nārāyaṇa — Śrīmad-bhāgavatam 5.4.5
nārāyaṇa-ākhyam
jménem Nārāyaṇa-kavaca — Śrīmad-bhāgavatam 6.8.3
para-ākhyam
který je transcendentální — Śrīmad-bhāgavatam 1.18.42
dvě parārdhyŚrīmad-bhāgavatam 3.32.9
pravṛtta-ākhyam
zvaný hmotná připoutanost — Śrīmad-bhāgavatam 7.15.48-49
saṅkarṣaṇa-ākhyam
jménem Saṅkarṣaṇa — Śrīmad-bhāgavatam 3.26.25
znám jako Saṅkarṣaṇa — Śrī caitanya-caritāmṛta Ādi 1.8
známý jako Saṅkarṣaṇa — Śrī caitanya-caritāmṛta Ādi 5.13
tālajaṅgha-ākhyam
byli známi jako Tālajaṅghové — Śrīmad-bhāgavatam 9.23.28
vaikuṇṭha-ākhyam
na místo proslulé jako Vaikuṇṭha — Śrīmad-bhāgavatam 9.4.60
viśeṣa-ākhyam
zvané viśeṣaŚrīmad-bhāgavatam 3.26.52
vāsudeva-ākhyam
jménem vāsudevaŚrīmad-bhāgavatam 3.26.21
ākhyam
jménem — Śrīmad-bhāgavatam 3.10.10, Śrīmad-bhāgavatam 4.7.27
zvané — Śrīmad-bhāgavatam 4.8.41
śiva-ākhyam
jménem Śiva — Śrīmad-bhāgavatam 4.4.16
oslavovaný pod jménem Śiva — Śrīmad-bhāgavatam 8.7.29
śeṣa-ākhyam
známý jako Śeṣa, úplná expanze Kṛṣṇy — Śrīmad-bhāgavatam 10.2.8