Skip to main content

Synonyma

adhvara-ādyaiḥ
vykonáváním védských rituálů — Śrīmad-bhāgavatam 3.9.13
aṇimā-ādyaiḥ
počínaje aṇimouŚrīmad-bhāgavatam 10.13.52
gandha-mālya-ādyaiḥ
vonnými tyčinkami, květinovými girlandami a tak dále — Śrīmad-bhāgavatam 8.16.39
kharjūra-āmrātaka-āmra-ādyaiḥ
kharjūra, āmrātaka, āmra a jiné — Śrīmad-bhāgavatam 4.6.18
kumāra-ādyaiḥ
Kumārové a další — Śrīmad-bhāgavatam 3.32.12-15
nanda-ādyaiḥ
a dalšími, jako je Nanda — Śrīmad-bhāgavatam 6.4.35-39
sanandana-ādyaiḥ
čtyři Kumārové v čele se Sanandanou — Śrīmad-bhāgavatam 4.6.34
sanandana- ādyaiḥ
takovými osobnostmi, jako jsou čtyři Kumārové (Sanat-kumāra, Sanaka, Sanandana a Sanātana) — Śrīmad-bhāgavatam 9.8.23
ulūkhala-ādyaiḥ
a převrácením kamenného hmoždíře na drcení koření — Śrīmad-bhāgavatam 10.8.30
utsmaya-ādyaiḥ
důvěrným přátelským jednáním, smíchem a žertováním. — Śrīmad-bhāgavatam 3.15.20
vyāsa-ādyaiḥ
velkými mudrci, které vedl Vyāsa — Śrīmad-bhāgavatam 1.8.46
yāma-ādyaiḥ
s Yamou a jinými — Śrīmad-bhāgavatam 1.3.12
ādyaiḥ
a tak dále — Śrīmad-bhāgavatam 1.15.16
atd. — Śrīmad-bhāgavatam 3.30.26, Śrīmad-bhāgavatam 3.31.5
a dalšími — Śrīmad-bhāgavatam 7.3.14, Śrīmad-bhāgavatam 8.4.17-24