Skip to main content

Synonyma

dhānyam ādāya
poté, co vzal několik zrnek neloupané rýže — Śrīmad-bhāgavatam 10.11.10
sva-putram ādāya
vzal svého syna Kṛṣṇu na klín — Śrīmad-bhāgavatam 10.6.43
sutam ādāya
beroucí si dítě zpátky — Śrīmad-bhāgavatam 10.1.61
ādāya
dohromady — Śrīmad-bhāgavatam 1.6.29
když přijal — Śrīmad-bhāgavatam 2.7.12
odebral — Śrīmad-bhāgavatam 3.2.11
vzal — Śrīmad-bhāgavatam 3.18.16, Śrīmad-bhāgavatam 4.19.17, Śrīmad-bhāgavatam 5.8.7, Śrīmad-bhāgavatam 6.8.40
nesla — Śrīmad-bhāgavatam 4.13.36
vzal v úvahu — Śrīmad-bhāgavatam 4.18.12
přijali — Śrīmad-bhāgavatam 4.24.19, Śrīmad-bhāgavatam 7.2.13
vezmeš do ruky — Śrīmad-bhāgavatam 5.13.20
sbírat — Śrīmad-bhāgavatam 6.1.58-60
přijímající — Śrīmad-bhāgavatam 6.19.23
vzali — Śrīmad-bhāgavatam 8.11.46
když vyndal — Śrīmad-bhāgavatam 8.24.19
vzatá — Śrīmad-bhāgavatam 8.24.21
beroucí — Śrīmad-bhāgavatam 8.24.42, Śrīmad-bhāgavatam 9.2.5-6, Śrīmad-bhāgavatam 9.3.29, Śrīmad-bhāgavatam 9.6.15-16, Śrīmad-bhāgavatam 9.9.23-24
beroucí (ten luk) — Śrīmad-bhāgavatam 9.10.6-7
beroucí do ruky — Śrīmad-bhāgavatam 9.14.30, Śrīmad-bhāgavatam 9.14.31, Śrīmad-bhāgavatam 9.15.28
když uložil — Śrīmad-bhāgavatam 9.16.20
vzala — Śrīmad-bhāgavatam 9.18.17
vzala s sebou — Śrīmad-bhāgavatam 9.20.19
poté, co umístila — Śrīmad-bhāgavatam 10.6.10
zdvihla — Śrīmad-bhāgavatam 10.7.11
starající se o — Śrīmad-bhāgavatam 10.7.13-15
poté, co vzala — Śrīmad-bhāgavatam 10.7.34