Skip to main content

Synonyma

āśiṣaḥ ajñaḥ
dobře obeznámen s výsledky takových požehnání — Śrīmad-bhāgavatam 7.9.24
mahā-āśiṣaḥ
velká požehnání — Śrīmad-bhāgavatam 3.23.4-5
velké touhy. — Śrīmad-bhāgavatam 6.19.14
parama-āśiṣaḥ
vznešená požehnání — Śrīmad-bhāgavatam 7.10.34
nejvyšší požehnání. — Śrīmad-bhāgavatam 9.5.13
tat-āśiṣaḥ
to, čeho užívají polobozi — Śrīmad-bhāgavatam 1.14.37
āśiṣaḥ
požehnání — Śrīmad-bhāgavatam 1.10.19, Śrīmad-bhāgavatam 4.9.24, Śrīmad-bhāgavatam 4.9.58-59, Śrīmad-bhāgavatam 4.15.19, Śrīmad-bhāgavatam 4.19.41, Śrīmad-bhāgavatam 5.14.46, Śrīmad-bhāgavatam 5.25.5, Śrīmad-bhāgavatam 5.26.5, Śrīmad-bhāgavatam 6.12.13, Śrīmad-bhāgavatam 6.16.38, Śrīmad-bhāgavatam 6.19.23, Śrīmad-bhāgavatam 7.3.21, Śrīmad-bhāgavatam 7.9.25, Śrīmad-bhāgavatam 7.10.11, Śrīmad-bhāgavatam 9.3.19, Śrīmad-bhāgavatam 10.4.46, Śrīmad-bhāgavatam 10.5.12, Śrīmad-bhāgavatam 10.7.13-15, Śrī caitanya-caritāmṛta Madhya 15.270, Śrī caitanya-caritāmṛta Madhya 25.84
světských požehnáních. — Śrīmad-bhāgavatam 1.18.13
cíle života — Śrīmad-bhāgavatam 3.15.44
přání — Śrīmad-bhāgavatam 4.4.15
ve srovnání s jinými požehnáními — Śrīmad-bhāgavatam 4.9.17
jejichž požehnání — Śrīmad-bhāgavatam 4.19.41, Śrīmad-bhāgavatam 5.15.10
požehnání. — Śrīmad-bhāgavatam 4.24.57, Śrīmad-bhāgavatam 4.30.34, Śrī caitanya-caritāmṛta Madhya 22.55
touhy. — Śrīmad-bhāgavatam 4.30.29
požehnání k hmotnému požitku — Śrīmad-bhāgavatam 5.3.8
všech tužeb — Śrīmad-bhāgavatam 5.15.10
požehnání (tři světy) — Śrīmad-bhāgavatam 5.24.24
slova požehnání — Śrīmad-bhāgavatam 6.14.33
hmotný prospěch — Śrīmad-bhāgavatam 7.10.4, Śrīmad-bhāgavatam 7.10.5
hmotný prospěch. — Śrīmad-bhāgavatam 7.10.5
dalších požehnáních — Śrīmad-bhāgavatam 8.3.19
požehnání od Pána — Śrīmad-bhāgavatam 9.11.29
veškerá požehnání — Śrīmad-bhāgavatam 10.7.17
āśiṣaḥ āśāste
udělil požehnání — Śrīmad-bhāgavatam 5.8.14