Skip to main content

Synonyma

abhyāsa
cvikem — Bg. 8.8
acalena
bez jejího odchýlení — Bg. 8.10
acintya
nepochopitelná — Bg. 8.9, Śrī caitanya-caritāmṛta Ādi 7.127, Śrī caitanya-caritāmṛta Ādi 7.127, Śrī caitanya-caritāmṛta Ādi 17.304, Śrī caitanya-caritāmṛta Madhya 6.196
adhibhūtam
hmotný projev — Bg. 8.1, Bg. 8.4
adhidaivam
polobozi — Bg. 8.1
adhidaivatam
nazývá se adhidaiva — Bg. 8.4
adhiyajñaḥ
Pán oběti — Bg. 8.2
Nadduše — Bg. 8.4
adhyātmam
vlastní já — Bg. 8.1, Bg. 8.3
agniḥ
oheň — Bg. 4.37, Bg. 6.1, Bg. 8.24, Bg. 9.16, Bg. 11.39, Bg. 18.48, Śrīmad-bhāgavatam 1.2.24, Śrīmad-bhāgavatam 1.13.24, Śrīmad-bhāgavatam 1.14.18, Śrīmad-bhāgavatam 2.1.29, Śrīmad-bhāgavatam 2.5.11, Śrīmad-bhāgavatam 3.6.12, Śrīmad-bhāgavatam 3.12.11, Śrīmad-bhāgavatam 3.15.10, Śrīmad-bhāgavatam 3.24.6, Śrīmad-bhāgavatam 3.25.42, Śrīmad-bhāgavatam 3.26.12, Śrīmad-bhāgavatam 3.28.40, Śrīmad-bhāgavatam 3.29.42, Śrīmad-bhāgavatam 4.15.13, Śrīmad-bhāgavatam 4.22.57, Śrīmad-bhāgavatam 5.20.2, Śrīmad-bhāgavatam 6.1.42, Śrīmad-bhāgavatam 6.3.14-15, Śrīmad-bhāgavatam 7.3.4, Śrīmad-bhāgavatam 7.9.48, Śrīmad-bhāgavatam 7.12.9, Śrīmad-bhāgavatam 7.15.54, Śrīmad-bhāgavatam 8.5.35, Śrīmad-bhāgavatam 8.7.26, Śrīmad-bhāgavatam 9.5.3, Śrī caitanya-caritāmṛta Madhya 24.61, Śrī caitanya-caritāmṛta Antya 1.139
aham
jsem — Bg. 2.7, Bg. 8.14, Bg. 10.21, Śrīmad-bhāgavatam 2.9.20, Śrīmad-bhāgavatam 3.16.6, Śrīmad-bhāgavatam 3.23.6, Śrīmad-bhāgavatam 3.23.57, Śrīmad-bhāgavatam 9.23.37
Já (Kṛṣṇa) — Bg. 8.4
ahaḥ
den — Bg. 8.17, Bg. 8.24, Śrīmad-bhāgavatam 9.4.3
dne — Bg. 8.19
ahaḥ-rātra
den a noc — Bg. 8.17
ahaḥ-āgame
na počátku dne — Bg. 8.18
akṣaram
nezahubitelný — Bg. 8.3
slabiku oṁ — Bg. 8.11
eka-akṣaram
jednu slabiku — Bg. 8.13
akṣaraḥ
neměnné — Bg. 8.21
ananya-cetāḥ
s neodbíhající myslí — Bg. 8.14
ananyayā
čistou, bez odchýlení — Bg. 8.22
anta-kāle
na konci života — Bg. 2.72, Bg. 8.5, Śrīmad-bhāgavatam 2.1.15
antaḥ-sthāni
uvnitř — Bg. 8.22
ante
na konci — Bg. 8.6, Śrīmad-bhāgavatam 2.1.6, Śrīmad-bhāgavatam 2.7.39, Śrīmad-bhāgavatam 3.11.36, Śrīmad-bhāgavatam 3.25.8, Śrīmad-bhāgavatam 4.9.24, Śrīmad-bhāgavatam 6.16.36, Śrīmad-bhāgavatam 7.15.57, Śrīmad-bhāgavatam 8.6.10, Śrīmad-bhāgavatam 9.12.6, Śrīmad-bhāgavatam 10.1.38, Śrī caitanya-caritāmṛta Madhya 4.169
sahasra-antām
podobně, končící po tisíci — Bg. 8.17
anucintayan
neustále myslící na. — Bg. 8.8
anusmara
neustále vzpomínej — Bg. 8.7
anusmaran
vzpomínající — Bg. 8.13
anusmaret
vždy myslí na — Bg. 8.9
anuśāsitāram
vládce — Bg. 8.9
na anya-gāminā
jež neodbíhají — Bg. 8.8
anyayā
druhou — Bg. 8.26
anyaḥ
jiná — Bg. 4.31, Bg. 8.20, Bg. 15.17
anāvṛttim
žádný návrat — Bg. 8.23
k nenávratnu — Bg. 8.26
vā api
naprosto — Bg. 8.6
arjuna
ó Arjuno. — Bg. 2.2, Bg. 4.9, Bg. 6.16, Bg. 6.46, Bg. 8.27, Bg. 9.19
ó Arjuno — Bg. 2.45, Bg. 3.7, Bg. 4.5, Bg. 4.37, Bg. 7.16, Bg. 7.26, Bg. 8.16, Bg. 10.32, Bg. 10.39, Bg. 10.42, Bg. 11.47, Bg. 11.54, Bg. 18.9, Bg. 18.61, Śrī caitanya-caritāmṛta Ādi 2.20, Śrī caitanya-caritāmṛta Madhya 20.163, Śrī caitanya-caritāmṛta Madhya 20.376, Śrī caitanya-caritāmṛta Madhya 24.94, Śrī caitanya-caritāmṛta Antya 8.67-68
arjunaḥ uvāca
Arjuna pravil — Bg. 1.28, Bg. 2.54, Bg. 3.1, Bg. 5.1, Bg. 8.1, Bg. 11.1, Bg. 14.21, Bg. 17.1, Bg. 18.1, Bg. 18.73