Skip to main content

Sloka 2

Text 2

Verš

Text

bharukas tat-sutas tasmād
vṛkas tasyāpi bāhukaḥ
so ’ribhir hṛta-bhū rājā
sabhāryo vanam āviśat
bharukas tat-sutas tasmād
vṛkas tasyāpi bāhukaḥ
so ’ribhir hṛta-bhū rājā
sabhāryo vanam āviśat

Synonyma

Synonyms

bharukaḥ — zvaný Bharuka; tat-sutaḥ — Vijayův syn; tasmāt — od něho (Bharuky); vṛkaḥ — jménem Vṛka; tasya — jeho; api — také; bāhukaḥ — jménem Bāhuka; saḥ — on, král; aribhiḥ — jeho nepřáteli; hṛta-bhūḥ — jeho země mu byla odebrána; rājā — král (Bāhuka); sa-bhāryaḥ — se svou manželkou; vanam — do lesa; āviśat — odešel.

bharukaḥ — by the name Bharuka; tat-sutaḥ — the son of Vijaya; tasmāt — from him (Bharuka); vṛkaḥ — by the name Vṛka; tasya — his; api — also; bāhukaḥ — by the name Bāhuka; saḥ — he, the King; aribhiḥ — by his enemies; hṛta-bhūḥ — his land having been taken away; rājā — the King (Bāhuka); sa-bhāryaḥ — with his wife; vanam — the forest; āviśat — entered.

Překlad

Translation

Vijayův syn se jmenoval Bharuka, Bharukův syn byl Vṛka a Vṛkův syn nesl jméno Bāhuka. Nepřátelé připravili Bāhuku o veškeré jmění, a proto vstoupil do stavu vānaprasthy a odešel se svou manželkou do lesa.

The son of Vijaya was Bharuka, Bharuka’s son was Vṛka, and Vṛka’s son was Bāhuka. The enemies of King Bāhuka took away all his possessions, and therefore the King entered the order of vānaprastha and went to the forest with his wife.