Skip to main content

Sloka 9

Text 9

Verš

Texto

jñātvā putrasya tat karma
guruṇābhihitaṁ nṛpaḥ
deśān niḥsārayām āsa
sutaṁ tyakta-vidhiṁ ruṣā
jñātvā putrasya tat karma
guruṇābhihitaṁ nṛpaḥ
deśān niḥsārayām āsa
sutaṁ tyakta-vidhiṁ ruṣā

Synonyma

Palabra por palabra

jñātvā — vědom si; putrasya — svého syna; tat — ten; karma — čin; guruṇā — od duchovního učitele (Vasiṣṭhy); abhihitam — informován; nṛpaḥ — král (Ikṣvāku); deśāt — ze země; niḥsārayām āsa — vyhnal; sutam — syna; tyakta-vidhim — protože porušil usměrňující zásady; ruṣā — v hněvu.

jñātvā — al saber; putrasya — de su hijo; tat — esa; karma — acción; guruṇā — por el maestro espiritual (Vasiṣṭha); abhihitam — informado; nṛpaḥ — el rey (Ikṣvāku); deśāt — del país; niḥsārayām āsa — desterró; sutam — a su hijo; tyakta-vidhim — por haber violado los principios regulativos; ruṣā — lleno de ira.

Překlad

Traducción

Když se král Ikṣvāku dozvěděl od Vasiṣṭhy, co jeho syn udělal, nesmírně ho to rozzlobilo. Nařídil proto Vikukṣimu, aby opustil zemi, protože porušil usměrňující zásady.

Cuando Vasiṣṭha le informó de lo que su hijo había hecho, el rey Ikṣvāku se enfadó muchísimo, y, por haber violado los principios regulativos, ordenó a Vikukṣi que se marchase del país.