Skip to main content

Sloka 37

Text 37

Verš

Texto

yāvat sūrya udeti sma
yāvac ca pratitiṣṭhati
tat sarvaṁ yauvanāśvasya
māndhātuḥ kṣetram ucyate
yāvat sūrya udeti sma
yāvac ca pratitiṣṭhati
tat sarvaṁ yauvanāśvasya
māndhātuḥ kṣetram ucyate

Synonyma

Palabra por palabra

yāvat — dokud; sūryaḥ — slunce; udeti — vyšlo na obzoru; sma — dříve; yāvat — dokud; ca — také; pratitiṣṭhati — zůstává; tat — všechny výše uvedené věci; sarvam — vše; yauvanāśvasya — syna Yuvanāśvy; māndhātuḥ — zvaného Māndhātā; kṣetram — místo; ucyate — je řečeno, že je.

yāvat — tanto como; sūryaḥ — el Sol; udeti — ha salido por el horizonte; sma — en el pasado; yāvat — tanto como; ca — también; pratitiṣṭhati — continúa y permanece; tat — todo lo antes mencionado; sarvam — todo; yauvanāśvasya — del hijo de Yuvanāśva; māndhātuḥ — llamado Māndhātā; kṣetram — lugar; ucyate — se dice que era.

Překlad

Traducción

Všechna místa, odkud slunce na obzoru vychází, kde jasně září a kam zapadá, jsou známá jako vlastnictví slavného Māndhāty, syna Yuvanāśvy.

Las propiedades de Māndhātā, el hijo de Yuvanāśva, se extendían desde el horizonte en que se divisa el primer resplandor del Sol hasta el lugar por donde se oculta.