Skip to main content

Sloka 37

Text 37

Verš

Text

yāvat sūrya udeti sma
yāvac ca pratitiṣṭhati
tat sarvaṁ yauvanāśvasya
māndhātuḥ kṣetram ucyate
yāvat sūrya udeti sma
yāvac ca pratitiṣṭhati
tat sarvaṁ yauvanāśvasya
māndhātuḥ kṣetram ucyate

Synonyma

Synonyms

yāvat — dokud; sūryaḥ — slunce; udeti — vyšlo na obzoru; sma — dříve; yāvat — dokud; ca — také; pratitiṣṭhati — zůstává; tat — všechny výše uvedené věci; sarvam — vše; yauvanāśvasya — syna Yuvanāśvy; māndhātuḥ — zvaného Māndhātā; kṣetram — místo; ucyate — je řečeno, že je.

yāvat — as long as; sūryaḥ — the sun; udeti — has risen on the horizon; sma — in the past; yāvat — as long as; ca — also; pratitiṣṭhati — continues to stay; tat — all those things mentioned above; sarvam — everything; yauvanāśvasya — of the son of Yuvanāśva; māndhātuḥ — called Māndhātā; kṣetram — location; ucyate — is said to be.

Překlad

Translation

Všechna místa, odkud slunce na obzoru vychází, kde jasně září a kam zapadá, jsou známá jako vlastnictví slavného Māndhāty, syna Yuvanāśvy.

All places, from where the sun rises on the horizon, shining brilliantly, to where the sun sets, are known as the possession of the celebrated Māndhātā, the son of Yuvanāśva.