Skip to main content

Sloka 13

Text 13

Verš

Text

sa mukto ’strāgni-tāpena
durvāsāḥ svastimāṁs tataḥ
praśaśaṁsa tam urvīśaṁ
yuñjānaḥ paramāśiṣaḥ
sa mukto ’strāgni-tāpena
durvāsāḥ svastimāṁs tataḥ
praśaśaṁsa tam urvīśaṁ
yuñjānaḥ paramāśiṣaḥ

Synonyma

Synonyms

saḥ — on, Durvāsā Muni; muktaḥ — osvobozený; astra-agni-tāpena — od žáru Sudarśana cakry; durvāsāḥ — velký mystik Durvāsā; svastimān — zcela spokojený, chráněný před žárem; tataḥ — pak; praśaśaṁsa — velebil; tam — jeho; urvī-īśam — krále; yuñjānaḥ — činící; parama-āśiṣaḥ — nejvyšší požehnání.

saḥ — he, Durvāsā Muni; muktaḥ — being freed; astra-agni-tāpena — from the heat of the fire of the Sudarśana cakra; durvāsāḥ — the great mystic Durvāsā; svastimān — fully satisfied, relieved of the burning; tataḥ — then; praśaśaṁsa — offered praise; tam — unto him; urvī-īśam — the King; yuñjānaḥ — performing; parama-āśiṣaḥ — the highest benedictions.

Překlad

Translation

Když byl mocný mystik Durvāsā takto osvobozen od plamenů Sudarśana cakry, pocítil naprostou spokojenost. Velebil proto vlastnosti Mahārāje Ambarīṣe a nabídl mu ta nejvyšší požehnání.

Durvāsā Muni, the greatly powerful mystic, was indeed satisfied when freed from the fire of the Sudarśana cakra. Thus he praised the qualities of Mahārāja Ambarīṣa and offered him the highest benedictions.