Skip to main content

Sloka 60

Text 60

Verš

Texto

tato nirāśo durvāsāḥ
padaṁ bhagavato yayau
vaikuṇṭhākhyaṁ yad adhyāste
śrīnivāsaḥ śriyā saha
tato nirāśo durvāsāḥ
padaṁ bhagavato yayau
vaikuṇṭhākhyaṁ yad adhyāste
śrīnivāsaḥ śriyā saha

Synonyma

Palabra por palabra

tataḥ — poté; nirāśaḥ — zklamaný; durvāsāḥ — velký mystik Durvāsā; padam — do sídla; bhagavataḥ — Nejvyšší Osobnosti Božství, Viṣṇua; yayau — vydal se; vaikuṇṭha-ākhyam — na místo proslulé jako Vaikuṇṭha; yat — kde; adhyāste — žije věčně; śrīnivāsaḥ — Pán Viṣṇu; śriyā — s bohyní štěstí; saha — s.

tataḥ — a continuación; nirāśaḥ — decepcionado; durvāsāḥ — el gran místico Durvāsā; padam — al lugar; bhagavataḥ — de la Suprema Personalidad de Dios, Viṣṇu; yayau — fue; vaikuṇṭha-ākhyam — al lugar llamado Vaikuṇṭha; yat — donde; adhyāste — vive eternamente; śrīnivāsaḥ — el Señor Viṣṇu; śriyā — con la diosa de la fortuna; saha — con.

Překlad

Traducción

Poté se Durvāsā Muni, zklamaný i Pánem Śivou, vydal do Vaikuṇṭha- dhāmu, kde sídlí Nejvyšší Osobnost Božství, Nārāyaṇa, se svou chotí, bohyní štěstí.

Tras este desengaño, pues hasta el Señor Śiva le negó refugio, Durvāsā Muni fue a Vaikuṇṭha-dhāma, donde la Suprema Personalidad de Dios, Nārāyaṇa, reside con Su consorte, la diosa de la fortuna.