Skip to main content

Sloka 60

Text 60

Verš

Text

tato nirāśo durvāsāḥ
padaṁ bhagavato yayau
vaikuṇṭhākhyaṁ yad adhyāste
śrīnivāsaḥ śriyā saha
tato nirāśo durvāsāḥ
padaṁ bhagavato yayau
vaikuṇṭhākhyaṁ yad adhyāste
śrīnivāsaḥ śriyā saha

Synonyma

Synonyms

tataḥ — poté; nirāśaḥ — zklamaný; durvāsāḥ — velký mystik Durvāsā; padam — do sídla; bhagavataḥ — Nejvyšší Osobnosti Božství, Viṣṇua; yayau — vydal se; vaikuṇṭha-ākhyam — na místo proslulé jako Vaikuṇṭha; yat — kde; adhyāste — žije věčně; śrīnivāsaḥ — Pán Viṣṇu; śriyā — s bohyní štěstí; saha — s.

tataḥ — thereafter; nirāśaḥ — disappointed; durvāsāḥ — the great mystic Durvāsā; padam — to the place; bhagavataḥ — of the Supreme Personality of Godhead, Viṣṇu; yayau — went; vaikuṇṭha-ākhyam — the place known as Vaikuṇṭha; yat — wherein; adhyāste — lives perpetually; śrīnivāsaḥ — Lord Viṣṇu; śriyā — with the goddess of fortune; saha — with.

Překlad

Translation

Poté se Durvāsā Muni, zklamaný i Pánem Śivou, vydal do Vaikuṇṭha- dhāmu, kde sídlí Nejvyšší Osobnost Božství, Nārāyaṇa, se svou chotí, bohyní štěstí.

Thereafter, being disappointed even in taking shelter of Lord Śiva, Durvāsā Muni went to Vaikuṇṭha-dhāma, where the Supreme Personality of Godhead, Nārāyaṇa, resides with His consort, the goddess of fortune.