Skip to main content

Sloka 13

Text 13

Verš

Texto

nābhāgād ambarīṣo ’bhūn
mahā-bhāgavataḥ kṛtī
nāspṛśad brahma-śāpo ’pi
yaṁ na pratihataḥ kvacit
nābhāgād ambarīṣo ’bhūn
mahā-bhāgavataḥ kṛtī
nāspṛśad brahma-śāpo ’pi
yaṁ na pratihataḥ kvacit

Synonyma

Palabra por palabra

nābhāgāt — Nābhāgovi; ambarīṣaḥ — Mahārāja Ambarīṣa; abhūt — narodil se; mahā-bhāgavataḥ — nejvznešenější oddaný; kṛtī — proslulý; na aspṛśat — nemohlo se dotknout; brahma-śāpaḥ api — ani prokletí od brāhmaṇy; yam — jehož (Ambarīṣe Mahārāje); na — ani; pratihataḥ — selhávající; kvacit — kdykoliv.

nābhāgāt — de Nābhāga; ambarīṣaḥ — Mahārāja Ambarīṣa; abhūt — nació; mahā-bhāgavataḥ — el muy excelso devoto; kṛtī — muy famoso; na aspṛśat — no pudo tocar; brahma-śāpa api — incluso la maldición de un brāhmaṇa; yam — a quien (a Ambarīṣa Mahārāja); na — ni; pratihataḥ — falló; kvacit — en ningún momento.

Překlad

Traducción

Nābhāgovi se narodil Mahārāja Ambarīṣa, vznešený oddaný, proslulý svými vynikajícími vlastnostmi. Ačkoliv ho proklel neomylný brāhmaṇa, toto prokletí na něho nemělo žádný vliv.

De Nābhāga nació Mahārāja Ambarīṣa, que fue un devoto excelso y glorificado por sus grandes méritos. A pesar de ser maldecido por un brāhmaṇa infalible, la maldición no logró afectarle.