Skip to main content

Sloka 13

Text 13

Verš

Text

nābhāgād ambarīṣo ’bhūn
mahā-bhāgavataḥ kṛtī
nāspṛśad brahma-śāpo ’pi
yaṁ na pratihataḥ kvacit
nābhāgād ambarīṣo ’bhūn
mahā-bhāgavataḥ kṛtī
nāspṛśad brahma-śāpo ’pi
yaṁ na pratihataḥ kvacit

Synonyma

Synonyms

nābhāgāt — Nābhāgovi; ambarīṣaḥ — Mahārāja Ambarīṣa; abhūt — narodil se; mahā-bhāgavataḥ — nejvznešenější oddaný; kṛtī — proslulý; na aspṛśat — nemohlo se dotknout; brahma-śāpaḥ api — ani prokletí od brāhmaṇy; yam — jehož (Ambarīṣe Mahārāje); na — ani; pratihataḥ — selhávající; kvacit — kdykoliv.

nābhāgāt — from Nābhāga; ambarīṣaḥ — Mahārāja Ambarīṣa; abhūt — took birth; mahā-bhāgavataḥ — the most exalted devotee; kṛtī — very celebrated; na aspṛśat — could not touch; brahma-śāpaḥ api — even the curse of a brāhmaṇa; yam — unto whom (Ambarīṣa Mahārāja); na — neither; pratihataḥ — failed; kvacit — at any time.

Překlad

Translation

Nābhāgovi se narodil Mahārāja Ambarīṣa, vznešený oddaný, proslulý svými vynikajícími vlastnostmi. Ačkoliv ho proklel neomylný brāhmaṇa, toto prokletí na něho nemělo žádný vliv.

From Nābhāga, Mahārāja Ambarīṣa took birth. Mahārāja Ambarīṣa was an exalted devotee, celebrated for his great merits. Although he was cursed by an infallible brāhmaṇa, the curse could not touch him.