Skip to main content

Sloka 6

Text 6

Verš

Text

apy abhadraṁ na yuṣmābhir
bhārgavasya viceṣṭitam
vyaktaṁ kenāpi nas tasya
kṛtam āśrama-dūṣaṇam
apy abhadraṁ na yuṣmābhir
bhārgavasya viceṣṭitam
vyaktaṁ kenāpi nas tasya
kṛtam āśrama-dūṣaṇam

Synonyma

Synonyms

api — běda; abhadram — něco zlého; naḥ — z nás; yuṣmābhiḥ — námi; bhārgavasya — Cyavany Muniho; viceṣṭitam — došlo k pokusu; vyaktam — nyní je to jasné; kena api — někým; naḥ — z nás; tasya — jeho (Cyavany Muniho); kṛtam — bylo učiněno; āśrama-dūṣaṇam — znečištění āśramu.

api — alas; abhadram — something mischievous; naḥ — among us; yuṣmābhiḥ — by ourselves; bhārgavasya — of Cyavana Muni; viceṣṭitam — has been attempted; vyaktam — now it is clear; kena api — by someone; naḥ — among ourselves; tasya — of him (Cyavana Muni); kṛtam — has been done; āśrama-dūṣaṇam — pollution of the āśrama.

Překlad

Translation

“Běda, jeden z nás se pokusil udělat něco špatného Cyavanovi Munimu, synovi Bhṛgua! Je zřejmé, že je mezi námi osoba, která poskvrnila jeho āśram.”

How strange it is that one of us has attempted to do something wrong to Cyavana Muni, the son of Bhṛgu. It certainly appears that someone among us has polluted this āśrama.