Skip to main content

Sloka 26

Text 26

Verš

Text

śūro vidūrathād āsīd
bhajamānas tu tat-sutaḥ
śinis tasmāt svayam bhojo
hṛdikas tat-suto mataḥ
śūro vidūrathād āsīd
bhajamānas tu tat-sutaḥ
śinis tasmāt svayam bhojo
hṛdikas tat-suto mataḥ

Synonyma

Synonyms

śūraḥ — Śūra; vidūrathāt — Vidūrathovi, Citrarathově synovi; āsīt — narodil se; bhajamānaḥ — Bhajamāna; tu — a; tat-sutaḥ — jeho syn (Śūrův); śiniḥ — Śini; tasmāt — jemu; svayam — osobně; bhojaḥ — slavný král Bhoja; hṛdikaḥ — Hṛdika; tat-sutaḥ — jeho syn (Bhoji); mataḥ — je proslulý.

śūraḥ — Śūra; vidūrathāt — from Vidūratha, the son of Citraratha; āsīt — was born; bhajamānaḥ — Bhajamāna; tu — and; tat-sutaḥ — the son of him (Śūra); śiniḥ — Śini; tasmāt — from him; svayam — personally; bhojaḥ — the famous King Bhoja; hṛdikaḥ — Hṛdika; tat-sutaḥ — the son of him (Bhoja); mataḥ — is celebrated.

Překlad

Translation

Citrarathovi se narodil Vidūratha, Vidūrathovi Śūra a Śūrovi Bhajamāna. Synem Bhajamāny byl Śini, synem Śiniho Bhoja a synem Bhoji Hṛdika.

The son of Citraratha was Vidūratha, the son of Vidūratha was Śūra, and his son was Bhajamāna. The son of Bhajamāna was Śini, the son of Śini was Bhoja, and the son of Bhoja was Hṛdika.