Skip to main content

Sloka 3-4

Texts 3-4

Verš

Texto

śibir varaḥ kṛmir dakṣaś
catvārośīnarātmajāḥ
vṛṣādarbhaḥ sudhīraś ca
madraḥ kekaya ātmavān
śibir varaḥ kṛmir dakṣaś
catvārośīnarātmajāḥ
vṛṣādarbhaḥ sudhīraś ca
madraḥ kekaya ātmavān
śibeś catvāra evāsaṁs
titikṣoś ca ruṣadrathaḥ
tato homo ’tha sutapā
baliḥ sutapaso ’bhavat
śibeś catvāra evāsaṁs
titikṣoś ca ruṣadrathaḥ
tato homo ’tha sutapā
baliḥ sutapaso ’bhavat

Synonyma

Palabra por palabra

śibiḥ — Śibi; varaḥ — Vara; kṛmiḥ — Kṛmi; dakṣaḥ — Dakṣa; catvāraḥ — čtyři; uśīnara-ātmajāḥ — synové Uśīnary; vṛṣādarbhaḥ — Vṛṣādarbha; sudhīraḥ ca — též Sudhīra; madraḥ — Madra; kekayaḥ — Kekaya; ātmavān — seberealizovaný; śibeḥ — Śibiho; catvāraḥ — čtyři; eva — vskutku; āsan — byli; titikṣoḥ — Titikṣua; ca — také; ruṣadrathaḥ — syn jménem Ruṣadratha; tataḥ — jemu (Ruṣadrathovi); homaḥ — Homa; atha — jemu (Homovi); sutapāḥ — Sutapā; baliḥ — Bali; sutapasaḥ — Sutapy; abhavat — byl.

śibiḥ — Śibi; varaḥ — Vara; kṛmiḥ — Kṛmi; dakṣaḥ — Dakṣa; catvāraḥ — cuatro; uśīnara-ātmajāḥ — los hijos de Uśīnara; vṛṣādarbhaḥ — Vṛṣādarbha; sudhīraḥ ca — así como Sudhīra; madraḥ — Madra; kekayaḥ — Kekaya; ātmavān — autorrealizado; śibeḥ — de Śibi; catvāraḥ — cuatro; eva — en verdad; āsan — hubo; titikṣoḥ — de Titikṣu; ca — también; ruṣadrathaḥ — un hijo llamado Ruṣadratha; tataḥ — de él (de Ruṣadratha); homaḥ — Homa; atha — de él (de Homa); sutapāḥ — Sutapā; baliḥ — Bali; sutapasaḥ — de Sutapā; abhavat — hubo.

Překlad

Traducción

Čtyřmi syny Uśīnary byli Śibi, Vara, Kṛmi a Dakṣa, z nichž Śibi měl také čtyři syny-Vṛṣādarbhu, Sudhīru, Madru a Kekayu, jenž byl ātma- tattva-vit. Synem Titikṣua byl Ruṣadratha. Tomu se narodil Homa, Homovi Sutapā a Sutapovi Bali.

Los cuatro hijos de Uśīnara fueron Śibi, Vara, Kṛmi y Dakṣa. Śibi, a su vez, tuvo otros cuatro hijos: Vṛṣādarbha, Sudhīra, Madra y ātma-tattva-vit Kekaya. El hijo de Titikṣu fue Ruṣadratha. De Ruṣadratha nació Homa; de Homa, Sutapā; y de Sutapā, Bali.