Skip to main content

Sloka 28

Text 28

Verš

Texto

jayadhvajāt tālajaṅghas
tasya putra-śataṁ tv abhūt
kṣatraṁ yat tālajaṅghākhyam
aurva-tejopasaṁhṛtam
jayadhvajāt tālajaṅghas
tasya putra-śataṁ tv abhūt
kṣatraṁ yat tālajaṅghākhyam
aurva-tejopasaṁhṛtam

Synonyma

Palabra por palabra

jayadhvajāt — Jayadhvaji; tālajaṅghaḥ — syn jménem Tālajaṅgha; tasya — jeho (Tālajaṅghy); putra-śatam — sto synů; tu — jistě; abhūt — narodilo se; kṣatram — dynastie kṣatriyů; yat — kteří; tālajaṅgha-ākhyam — byli známi jako Tālajaṅghové; aurva-tejaḥ — který byl nesmírně mocný; upasaṁhṛtam — byli zahubeni Mahārājem Sagarou.

jayadhvajāt — de Jayadhvaja; tālajaṅghaḥ — un hijo llamado Tālajaṅgha; tasya — de él (de Tālajaṅgha); putra-śatam — cien hijos; tu — en verdad; abhūt — nacieron; kṣatram — una dinastía de kṣatriyas; yat — que; tālajaṅgha-ākhyam — conocidos con el nombre de Tālajaṅghas; aurva-tejaḥ — que eran muy poderosos; upasaṁhṛtam — fueron matados por Mahārāja Sagara.

Překlad

Traducción

Jayadhvaja měl syna Tālajaṅghu, který měl celkem sto synů. Všechny kṣatriyi v této dynastii zvané Tālajaṅgha zahubila nesmírná síla, kterou Mahārāja Sagara získal od Aurvy Ṛṣiho.

Jayadhvaja tuvo un hijo que se llamó Tālajaṅgha, que tuvo cien hijos. Todos los kṣatriyas de esa dinastía Tālajaṅgha fueron destruidos por Mahārāja Sagara mediante el poder que recibió de Aurva Ṛṣi.