Skip to main content

Sloka 23

Text 23

Verš

Texto

durmado bhadrasenasya
dhanakaḥ kṛtavīryasūḥ
kṛtāgniḥ kṛtavarmā ca
kṛtaujā dhanakātmajāḥ
durmado bhadrasenasya
dhanakaḥ kṛtavīryasūḥ
kṛtāgniḥ kṛtavarmā ca
kṛtaujā dhanakātmajāḥ

Synonyma

Palabra por palabra

durmadaḥ — Durmada; bhadrasenasya — Bhadrasenovi; dhanakaḥ — Dhanaka; kṛtavīrya-sūḥ — zplodil Kṛtavīryu; kṛtāgniḥ — zvaného Kṛtāgni; kṛtavarmā — Kṛtavarmā; ca — také; kṛtaujāḥ — Kṛtaujā; dhanaka-ātmajāḥ — synové Dhanaky.

durmadaḥ — Durmada; bhadrasenasya — de Bhadrasena; dhanakaḥ — Dhanaka; kṛtavīrya-sūḥ — de quien nació Kṛtavīrya; kṛtāgniḥ — llamado Kṛtāgni; kṛtavarmā — Kṛtavarmā; ca — también; kṛtaujāḥ — Kṛtaujā; dhanaka-ātmajāḥ — hijos de Dhanaka.

Překlad

Traducción

Synové Bhadraseny byli známí jako Durmada a Dhanaka. Dhanaka byl otcem Kṛtavīryi a také Kṛtāgniho, Kṛtavarmy a Kṛtauji.

Los hijos de Bhadrasena fueron Durmada y Dhanaka. Dhanaka fue el padre de Kṛtavīrya, así como de Kṛtāgni, Kṛtavarmā y Kṛtaujā.