Skip to main content

Sloka 22

Text 22

Verš

Texto

dharmas tu haihaya-suto
netraḥ kunteḥ pitā tataḥ
sohañjir abhavat kunter
mahiṣmān bhadrasenakaḥ
dharmas tu haihaya-suto
netraḥ kunteḥ pitā tataḥ
sohañjir abhavat kunter
mahiṣmān bhadrasenakaḥ

Synonyma

Palabra por palabra

dharmaḥ tu — avšak Dharma; haihaya-sutaḥ — stal se synem Haihayi; netraḥ — Netra; kunteḥ — Kuntiho; pitā — otec; tataḥ — jeho (Dharmy); sohañjiḥ — Sohañji; abhavat — stal se; kunteḥ — syn Kuntiho; mahiṣmān — Mahiṣmān; bhadrasenakaḥ — Bhadrasenaka.

dharmaḥ tu — Dharma, sin embargo; haihaya-sutaḥ — fue hijo de Haihaya; netraḥ — Netra; kunteḥ — de Kunti; pitā — el padre; tataḥ — de él (de Dharma); sohañjiḥ — Sohañji; abhavat — fue; kunteḥ — el hijo de Kunti; mahiṣmān — Mahiṣmān; bhadrasenakaḥ — Bhadrasenaka.

Překlad

Traducción

Synem Haihayi byl Dharma a synem Dharmy byl Netra, otec Kuntiho. Kuntimu se narodil Sohañji, Sohañjimu Mahiṣmān, a ten měl syna Bhadrasenaku.

El hijo de Haihaya fue Dharma, y el hijo de Dharma fue Netra, el padre de Kunti. Kunti fue padre de Sohañji, de Sohañji nació Mahiṣmān, y de Mahiṣmān, Bhadrasenaka.