Skip to main content

Sloka 2

Text 2

Verš

Texto

janamejayas tasya putro
mahāśālo mahāmanāḥ
uśīnaras titikṣuś ca
mahāmanasa ātmajau
janamejayas tasya putro
mahāśālo mahāmanāḥ
uśīnaras titikṣuś ca
mahāmanasa ātmajau

Synonyma

Palabra por palabra

janamejayaḥ — Janamejaya; tasya — jeho (Janamejayův); putraḥ — syn; mahāśālaḥ — Mahāśāla; mahāmanāḥ — (od Mahāśāly) Mahāmanā; uśīnaraḥ — Uśīnara; titikṣuḥ — Titikṣu; ca — a; mahāmanasaḥ — Mahāmany; ātmajau — dva synové.

janamejayaḥ — Janamejaya; tasya — de él (de Janamejaya); putraḥ — un hijo; mahāśālaḥ — Mahāśāla; mahāmanāḥ — (de Mahāśāla) un hijo llamado Mahāmanā; uśīnaraḥ — Uśīnara; titikṣuḥ — Titikṣu; ca — y; mahāmanasaḥ — de Mahāmanā; ātmajau — dos hijos.

Překlad

Traducción

Sṛñjayovi se narodil syn jménem Janamejaya. Janamejayovi Mahāśāla, Mahāśālovi Mahāmanā a Mahāmanovi pak dva synové, Uśīnara a Titikṣu.

De Sṛñjaya nació Janamejaya; de Janamejaya, Mahāśāla; y de Mahāśāla, Mahāmanā. Mahāmanā tuvo dos hijos: Uśīnara y Titikṣu.