Skip to main content

Sloka 18-19

Texts 18-19

Verš

Text

duṣmantaḥ sa punar bheje
sva-vaṁśaṁ rājya-kāmukaḥ
yayāter jyeṣṭha-putrasya
yador vaṁśaṁ nararṣabha
duṣmantaḥ sa punar bheje
sva-vaṁśaṁ rājya-kāmukaḥ
yayāter jyeṣṭha-putrasya
yador vaṁśaṁ nararṣabha
varṇayāmi mahā-puṇyaṁ
sarva-pāpa-haraṁ nṛṇām
yador vaṁśaṁ naraḥ śrutvā
sarva-pāpaiḥ pramucyate
varṇayāmi mahā-puṇyaṁ
sarva-pāpa-haraṁ nṛṇām
yador vaṁśaṁ naraḥ śrutvā
sarva-pāpaiḥ pramucyate

Synonyma

Synonyms

duṣmantaḥ — Mahārāja Duṣmanta; saḥ — on; punaḥ bheje — znovu přijal; sva-vaṁśam — svou původní (Pūruovskou) dynastii; rājya-kāmukaḥ — jelikož toužil po královském trůnu; yayāteḥ — Mahārāje Yayātiho; jyeṣṭha- putrasya — prvního syna, Yadua; yadoḥ vaṁśam — dynastii Yadua; nara- ṛṣabha — ó nejlepší z lidských bytostí, Mahārāji Parīkṣite; varṇayāmi — popíši; mahā-puṇyam — nanejvýš zbožný; sarva-pāpa-haram — ničí reakce za hříšné činnosti; nṛṇām — lidské společnosti; yadoḥ vaṁśam — popis Yaduovy dynastie; naraḥ — kdokoliv; śrutvā — když ho jen vyslechne; sarva- pāpaiḥ — od všech následků hříšného jednání; pramucyate — je zbaven.

duṣmantaḥ — Mahārāja Duṣmanta; saḥ — he; punaḥ bheje — again accepted; sva-vaṁśam — his original dynasty (the Pūru dynasty); rājya-kāmukaḥ — because of desiring the royal throne; yayāteḥ — of Mahārāja Yayāti; jyeṣṭha-putrasya — of the first son, Yadu; yadoḥ vaṁśam — the dynasty of Yadu; nara-ṛṣabha — O best of human beings, Mahārāja Parīkṣit; varṇayāmi — I shall describe; mahā-puṇyam — supremely pious; sarva-pāpa-haram — vanquishes the reactions of sinful activities; nṛṇām — of human society; yadoḥ vaṁśam — the description of the dynasty of Yadu; naraḥ — any person; śrutvā — simply by hearing; sarva-pāpaiḥ — from all reactions of sinful activities; pramucyate — is freed.

Překlad

Translation

Mahārāja Duṣmanta sice přijal Marutu za svého otce, ale chtěl se zmocnit trůnu, a proto se vrátil do své původní (Pūruovské) dynastie. Ó Mahārāji Parīkṣite, nyní ti popíši dynastii Yadua, nejstaršího syna Mahārāje Yayātiho. Tento popis je nanejvýš zbožný a ničí reakce za hříšné činnosti v lidské společnosti. Ten, kdo si ho vyslechne, se zbaví následků všech hříchů.

Mahārāja Duṣmanta, desiring to occupy the throne, returned to his original dynasty [the Pūru dynasty], even though he had accepted Maruta as his father. O Mahārāja Parīkṣit, let me now describe the dynasty of Yadu, the eldest son of Mahārāja Yayāti. This description is supremely pious, and it vanquishes the reactions of sinful activities in human society. Simply by hearing this description, one is freed from all sinful reactions.