Skip to main content

Sloka 1

Text 1

Verš

Texto

śrī-śuka uvāca
anoḥ sabhānaraś cakṣuḥ
pareṣṇuś ca trayaḥ sutāḥ
sabhānarāt kālanaraḥ
sṛñjayas tat-sutas tataḥ
śrī-śuka uvāca
anoḥ sabhānaraś cakṣuḥ
pareṣṇuś ca trayaḥ sutāḥ
sabhānarāt kālanaraḥ
sṛñjayas tat-sutas tataḥ

Synonyma

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī pravil; anoḥ — Anua, čtvrtého ze čtyř synů Yayātiho; sabhānaraḥ — Sabhānara; cakṣuḥ — Cakṣu; pareṣṇuḥ — Pareṣṇu; ca — a; trayaḥ — tři; sutāḥ — synové; sabhānarāt — Sabhānary; kālanaraḥ — Kālanara; sṛñjayaḥ — Sṛñjaya; tat-sutaḥ — syn Kālanary; tataḥ — poté.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; anoḥ — de Anu, el cuarto de los cuatro hijos de Yayāti; sabhānaraḥ — Sabhānara; cakṣuḥ — Cakṣu; pareṣṇuḥ — Pareṣṇu; ca — también; trayaḥ — tres; sutāḥ — hijos; sabhānarāt — de Sabhānara; kālanaraḥ — Kālanara; sṛñjayaḥ — Sṛñjaya; tat-sutaḥ — hijo de Kālanara; tataḥ — a continuación.

Překlad

Traducción

Śukadeva Gosvāmī řekl: Anu, čtvrtý syn Yayātiho, měl tři syny, zvané Sabhānara, Cakṣu a Pareṣṇu. Syn Sabhānary se jmenoval Kālanara a syn Kālanary se jmenoval Sṛñjaya.

Śukadeva Gosvāmī dijo: Anu, el cuarto hijo de Yayāti, tuvo tres hijos: Sabhānara, Cakṣu y Pareṣṇu. ¡Oh, rey!, de Sabhānara nació Kālanara, y de Kālanara, Sṛñjaya.