Skip to main content

Sloka 46-48

Texts 46-48

Verš

Texto

bhavitā sahadevasya
mārjārir yac chrutaśravāḥ
tato yutāyus tasyāpi
niramitro ’tha tat-sutaḥ
bhavitā sahadevasya
mārjārir yac chrutaśravāḥ
tato yutāyus tasyāpi
niramitro ’tha tat-sutaḥ
sunakṣatraḥ sunakṣatrād
bṛhatseno ’tha karmajit
tataḥ sutañjayād vipraḥ
śucis tasya bhaviṣyati
sunakṣatraḥ sunakṣatrād
bṛhatseno ’tha karmajit
tataḥ sutañjayād vipraḥ
śucis tasya bhaviṣyati
kṣemo ’tha suvratas tasmād
dharmasūtraḥ samas tataḥ
dyumatseno ’tha sumatiḥ
subalo janitā tataḥ
kṣemo ’tha suvratas tasmād
dharmasūtraḥ samas tataḥ
dyumatseno ’tha sumatiḥ
subalo janitā tataḥ

Synonyma

Palabra por palabra

bhavitā — narodí se; sahadevasya — Sahadevův syn; mārjāriḥ — Mārjāri; yat — jeho syn; śrutaśravāḥ — Śrutaśravā; tataḥ — jemu; yutāyuḥ — Yutāyu; tasya — jeho syn; api — rovněž; niramitraḥ — Niramitra; atha — poté; tat- sutaḥ — jeho syn; sunakṣatraḥ — Sunakṣatra; sunakṣatrāt — Sunakṣatrovi; bṛhatsenaḥ — Bṛhatsena; atha — jemu; karmajit — Karmajit; tataḥ — jemu; sutañjayāt — Sutañjayovi; vipraḥ — Vipra; śuciḥ — syn jménem Śuci; tasya — jeho; bhaviṣyati — narodí se; kṣemaḥ — syn jménem Kṣema; atha — poté; suvrataḥ — syn jménem Suvrata; tasmāt — jemu; dharmasūtraḥ — Dharmasūtra; samaḥ — Sama; tataḥ — jemu; dyumatsenaḥ — Dyumatsena; atha — poté; sumatiḥ — Sumati; subalaḥ — Subala; janitā — narodí se; tataḥ — poté.

bhavitā — nacerá; sahadevasya — el hijo de Sahadeva; mārjāriḥ — Mārjāri; yat — su hijo; śrutaśravāḥ — Śrutaśravā; tataḥ — de él; yutāyuḥ — Yutāyu; tasya — su hijo; api — también; niramitraḥ — Niramitra; atha — a continuación; tat-sutaḥ — su hijo; sunakṣatraḥ — Sunakṣatra; sunakṣatrāt — de Sunakṣatra; bṛhatsenaḥ — Bṛhatsena; atha — de él; karmajit — Karmajit; tataḥ — de él; sutañjayāt — de Sutañjaya; vipraḥ — Vipra; śuciḥ — un hijo llamado Śuci; tasya — de él; bhaviṣyati — nacerá; kṣemaḥ — un hijo llamado Kṣema; atha — a continuación; suvrataḥ — un hijo llamado Suvrata; tasmāt — de él; dharmasūtraḥ — Dharmasūtra; samaḥ — Sama; tataḥ — de él; dyumatsenaḥ — Dyumatsena; atha — a continuación; sumatiḥ — Sumati; subalaḥ — Subala; janitā — nacerá; tataḥ — a continuación.

Překlad

Traducción

Sahadeva, syn Jarāsandhy, bude mít syna jménem Mārjāri. Tomu se narodí Śrutaśravā, Śrutaśravovi Yutāyu a Yutāyuovi Niramitra. Synem Niramitry bude Sunakṣatra, jeho synem bude Bṛhatsena a Bṛhatsenovým synem bude Karmajit. Synem Karmajita bude Sutañjaya, jehož syn se bude jmenovat Vipra a synem Vipry bude Śuci. Śuci bude mít syna Kṣemu, Kṣema Suvratu a Suvrata Dharmasūtru. Dharmasūtrovi se narodí Sama, Samovi Dyumatsena, Dyumatsenovi Sumati a Sumatimu Subala.

Sahadeva, el hijo de Jarāsandha, tendrá un hijo llamado Mārjāri. De Mārjāri nacerá Śrutaśravā; de Śrutaśravā, Yutāyu; y de Yutāyu, Niramitra. El hijo de Niramitra será Sunakṣatra, de Sunakṣatra nacerá Bṛhatsena, y de Bṛhatsena, Karmajit. El hijo de Karmajit será Sutañjaya, el hijo de Sutañjaya será Vipra, y el hijo de este será Śuci. El hijo de Śuci será Kṣema, el hijo de Kṣema será Suvrata, y el hijo de Suvrata será Dharmasūtra. De Dharmasūtra nacerá Sama; de Sama, Dyumatsena; de Dyumatsena, Sumati; y de Sumati, Subala.