Skip to main content

Sloka 44-45

Texts 44-45

Verš

Texto

daṇḍapāṇir nimis tasya
kṣemako bhavitā yataḥ
brahma-kṣatrasya vai yonir
vaṁśo devarṣi-satkṛtaḥ
daṇḍapāṇir nimis tasya
kṣemako bhavitā yataḥ
brahma-kṣatrasya vai yonir
vaṁśo devarṣi-satkṛtaḥ
kṣemakaṁ prāpya rājānaṁ
saṁsthāṁ prāpsyati vai kalau
atha māgadha-rājāno
bhāvino ye vadāmi te
kṣemakaṁ prāpya rājānaṁ
saṁsthāṁ prāpsyati vai kalau
atha māgadha-rājāno
bhāvino ye vadāmi te

Synonyma

Palabra por palabra

daṇḍapāṇiḥ — Daṇḍapāṇi; nimiḥ — Nimi; tasya — jeho (Mahīnary); kṣemakaḥ — syn jménem Kṣemaka; bhavitā — narodí se; yataḥ — jemuž (Nimimu); brahma-kṣatrasya — brāhmaṇů a kṣatriyů; vai — jistě; yoniḥ — původ; vaṁśaḥ — dynastie; deva-ṛṣi-satkṛtaḥ — ctěná velkými světci a polobohy; kṣemakam — král Kṣemaka; prāpya — až potud; rājānam — vladař; saṁsthām — jejich konec; prāpsyati — nastane; vai — jistě; kalau — v této Kali-yuze; atha — poté; māgadha-rājānaḥ — králové Māgadhské dynastie; bhāvinaḥ — budoucnost; ye — všichni ti, kdo; vadāmi — vyložím; te — tobě.

daṇḍapāṇiḥ — Daṇḍapāṇi; nimiḥ — Nimi; tasya — de él (de Mahīnara); kṣemakaḥ — un hijo llamado Kṣemaka; bhavitā — nacerá; yataḥ — de quien (Nimi); brahma-kṣatrasya — de brāhmaṇas y kṣatriyas; vai — en verdad; yoniḥ — el origen; vaṁśaḥ — la dinastía; deva-ṛṣi-satkṛtaḥ — respetada por semidioses y grandes personas santas; kṣemakam — el rey Kṣemaka; prāpya — hasta ese momento; rājānam — el monarca; saṁsthām — su final; prāpsyati — será; vai — en verdad; kalau — en este Kali-yuga; atha — a continuación; māgadha-rājānaḥ — los reyes de la dinastía Māgadha; bhāvinaḥ — el futuro; ye — todos aquellos que; vadāmi — voy a explicar; te — a ti.

Překlad

Traducción

Synem Mahīnary bude Daṇḍapāṇi a jeho synem pak bude Nimi, jemuž se narodí král Kṣemaka. Tak jsem ti představil dynastii boha Měsíce, z níž pocházejí brāhmaṇové a kṣatriyové a kterou uctívají polobozi a velcí světci. V této Kali-yuze bude Kṣemaka posledním vladařem. Nyní ti nastíním budoucnost Māgadhské dynastie. Prosím poslouchej.

El hijo de Mahīnara será Daṇḍapāṇi, cuyo hijo será Nimi, de quien nacerá el rey Kṣemaka. Así te he descrito la dinastía del dios de la Luna, que dio origen a brāhmaṇas y kṣatriyas y que es adorada por semidioses y grandes santos. Kṣemaka será el último monarca de este Kali-yuga. Ahora te hablaré del futuro de la dinastía Māgadha. Escucha, por favor.