Skip to main content

Sloka 44-45

Texts 44-45

Verš

Text

daṇḍapāṇir nimis tasya
kṣemako bhavitā yataḥ
brahma-kṣatrasya vai yonir
vaṁśo devarṣi-satkṛtaḥ
daṇḍapāṇir nimis tasya
kṣemako bhavitā yataḥ
brahma-kṣatrasya vai yonir
vaṁśo devarṣi-satkṛtaḥ
kṣemakaṁ prāpya rājānaṁ
saṁsthāṁ prāpsyati vai kalau
atha māgadha-rājāno
bhāvino ye vadāmi te
kṣemakaṁ prāpya rājānaṁ
saṁsthāṁ prāpsyati vai kalau
atha māgadha-rājāno
bhāvino ye vadāmi te

Synonyma

Synonyms

daṇḍapāṇiḥ — Daṇḍapāṇi; nimiḥ — Nimi; tasya — jeho (Mahīnary); kṣemakaḥ — syn jménem Kṣemaka; bhavitā — narodí se; yataḥ — jemuž (Nimimu); brahma-kṣatrasya — brāhmaṇů a kṣatriyů; vai — jistě; yoniḥ — původ; vaṁśaḥ — dynastie; deva-ṛṣi-satkṛtaḥ — ctěná velkými světci a polobohy; kṣemakam — král Kṣemaka; prāpya — až potud; rājānam — vladař; saṁsthām — jejich konec; prāpsyati — nastane; vai — jistě; kalau — v této Kali-yuze; atha — poté; māgadha-rājānaḥ — králové Māgadhské dynastie; bhāvinaḥ — budoucnost; ye — všichni ti, kdo; vadāmi — vyložím; te — tobě.

daṇḍapāṇiḥ — Daṇḍapāṇi; nimiḥ — Nimi; tasya — from him (Mahīnara); kṣemakaḥ — a son named Kṣemaka; bhavitā — will take birth; yataḥ — from whom (Nimi); brahma-kṣatrasya — of brāhmaṇas and kṣatriyas; vai — indeed; yoniḥ — the source; vaṁśaḥ — the dynasty; deva-ṛṣi-satkṛtaḥ — respected by great saintly persons and demigods; kṣemakam — King Kṣemaka; prāpya — up to this point; rājānam — the monarch; saṁsthām — an end to them; prāpsyati — there will be; vai — indeed; kalau — in this Kali-yuga; atha — thereafter; māgadha-rājānaḥ — the kings in the Māgadha dynasty; bhāvinaḥ — the future; ye — all those who; vadāmi — I shall explain; te — unto you.

Překlad

Translation

Synem Mahīnary bude Daṇḍapāṇi a jeho synem pak bude Nimi, jemuž se narodí král Kṣemaka. Tak jsem ti představil dynastii boha Měsíce, z níž pocházejí brāhmaṇové a kṣatriyové a kterou uctívají polobozi a velcí světci. V této Kali-yuze bude Kṣemaka posledním vladařem. Nyní ti nastíním budoucnost Māgadhské dynastie. Prosím poslouchej.

The son of Mahīnara will be Daṇḍapāṇi, and his son will be Nimi, from whom King Kṣemaka will be born. I have now described to you the moon-god’s dynasty, which is the source of brāhmaṇas and kṣatriyas and is worshiped by demigods and great saints. In this Kali-yuga, Kṣemaka will be the last monarch. Now I shall describe to you the future of the Māgadha dynasty. Please listen.