Skip to main content

Sloka 33

Text 33

Verš

Texto

tava tātaḥ subhadrāyām
abhimanyur ajāyata
sarvātirathajid vīra
uttarāyāṁ tato bhavān
tava tātaḥ subhadrāyām
abhimanyur ajāyata
sarvātirathajid vīra
uttarāyāṁ tato bhavān

Synonyma

Palabra por palabra

tava — tvůj; tātaḥ — otec; subhadrāyām — z lůna Subhadry; abhimanyuḥ — Abhimanyu; ajāyata — narodil se; sarva-atiratha-jit — vznešený bojovník, který porážel atirathy; vīraḥ — slavný hrdina; uttarāyām — v lůně Uttary; tataḥ — Abhimanyuovi; bhavān — ty.

tava — tuyo; tātaḥ — padre; subhadrāyām — en el vientre de Subhadrā; abhimanyuḥ — Abhimanyu; ajāyata — nació; sarva-atiratha-jit — un gran luchador que podía vencer a los atirathas; vīraḥ — un gran héroe; uttarāyām — en el vientre de Uttarā; tataḥ — de Abhimanyu; bhavān — Tu Gracia.

Překlad

Traducción

Tvůj otec Abhimanyu, milý králi Parīkṣite, se narodil z lůna Subhadry jako Arjunův syn. Byl přemožitelem všech atirathů (kteří dokázali bojovat s tisícem válečníků na bojových vozech). Ty ses narodil jako jeho syn z lůna Uttary, dcery Virāḍrāje.

Mi querido rey Parīkṣit, tu padre, Abhimanyu, nació del vientre de Subhadrā como hijo de Arjuna. Él venció a todos los atirathas [aquellos que pueden luchar contra mil cuadrigas]. De él y del vientre de Uttarā, la hija de Virāḍrāja, naciste tú.